SearchBrowseAboutContactDonate
Page Preview
Page 379
Loading...
Download File
Download File
Page Text
________________ 350 DESCRIPTIVE CATALOGUE OF SANSKRIT MSS. वक्तव्यविशेष: No. 318 कोशवत्. Substance-Paper. Size - 8 x 6 inches. Character-Andhra.. No. 321 (B452, 1 / 1). ध्यानबिन्दूपनिषत् . Dhyanabindūpaniṣat. Folios-13. Lines on a page-11. उपक्रम:--- उपसंहारः सह नाववत्विति शान्तिः यदि शैलसमं पापं विस्तीर्ण बहुयोजनम् | भिद्यते ध्यानयोगेन नान्यो भेदः कदाचन ॥ बीजाक्षरं परं बिन्दु नादान्तस्योपार स्थितम् । स शब्दश्चाक्षरे क्षीणे निश्शब्दं परमं पदम् ॥ अनाहतं तु यच्छब्दं तस्य शब्दस्य यत्परम् । तत् परं विन्दते यस्तु स योगी च्छिन्नसंशयः ॥ वालाग्रशतसाहस्रं तस्य भागस्य भागिनः । तस्य भागस्य भागार्धं तत्क्षये तु निरञ्जनम् ॥ Letters in a line - 16. Age of Ms. – Modern . Condition of Ms. - Good. Correct or incorrect-Correct. incomplete Complete or Complete अमूर्ती वर्तते नादो वीणादण्डे समुत्थितः । शङ्खनादादिभिश्चैव मध्ये मेघध्वनिर्यथा ॥ व्योमरन्धगतो नादो मायूरं नादमेव च । कपालकुहरे मध्ये चतुर्द्वारस्य मध्यमे ॥ Shree Sudharmaswami Gyanbhandar-Umara, Surat [वैदः www.umaragyanbhandar.com
SR No.034956
Book TitleMaisor Prachya Koshagarastha Likhit Sanskrit Granth Suchi
Original Sutra AuthorN/A
AuthorM S Basavalingayya, T T Srinivasgopalachar
PublisherOriental Library
Publication Year1937
Total Pages830
LanguageSanskrit, Hindi
ClassificationCatalogue
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy