SearchBrowseAboutContactDonate
Page Preview
Page 377
Loading...
Download File
Download File
Page Text
________________ 348 उपसंहारः DESCRIPTIVE CATALOGUE OF SANSKRIT MSS. गुरुरेव परं ब्रह्म गुरुरेव परा गतिः । गुरुरेव परा विद्या गुरुरेव परं धनम् । गुरुरेव परः कामो गुरुरेव परायणम् । यस्मात्तदुपदेष्टाऽसौ तस्माद्गुरुतरो गुरुः ॥ यत्सकृदुच्चारितस्संसारावमोचनं भवति सप्तजन्मकृतं पापं तत् क्षणादेव नश्यति । सर्वपुरुषार्थसिद्धिर्भवति । य एवं वेद । इत्युपनिषत् ॥ ॥ हारः ओम् ॥ प्रतिपाद्यविषयः अत्र द्वयाख्यमन्त्ररत्नगताक्षरपदादिकं निर्दिश्य तस्य सदाचार्योपदेशाधिगम्यत्वकथनपूर्वकं प्रसङ्गागुरुलक्षणं चाभिधायैतन्मन्त्ररत्नजपफलं चाभिधीयते ॥ वक्तव्यविशेषः अमुद्रिता समग्रा चेयमुपनिषदस्मिन् कोशे दृश्यते । तत्तदुपनिषदादौ सर्वत्र परिदृश्यमानस्तत्तच्छाखयिशान्तिमन्त्रपाठोऽत्र न दृश्यते ॥ No. 319 (3581/21). * द्वयोपनिषत् . * Dwayopanisat. [ वेदः Substance-Palm-leaf. Size— 20 x 2 inches. Character — Andra. Folios—26. Lines on a page-4. Letters in a line-84. Shree Sudharmaswami Gyanbhandar-Umara, Surat Age of Ms. --- Old. Condition of Ms. -- Good. Correct or incorrect - Correct. Complete or incompleteComplete. www.umaragyanbhandar.com
SR No.034956
Book TitleMaisor Prachya Koshagarastha Likhit Sanskrit Granth Suchi
Original Sutra AuthorN/A
AuthorM S Basavalingayya, T T Srinivasgopalachar
PublisherOriental Library
Publication Year1937
Total Pages830
LanguageSanskrit, Hindi
ClassificationCatalogue
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy