SearchBrowseAboutContactDonate
Page Preview
Page 358
Loading...
Download File
Download File
Page Text
________________ उपनिषत्] GOVERNMENT ORIENTAL LIBRARY, MYSORE 329 उपसंहारः No. 298 कोशवत्. प्रतिपाद्यविषयः No. 298 कोशे द्रष्टव्यः. वक्तव्यविशेषः कोशऽस्मिन् आदावेकपत्रलोपादुपनिषदादिभागो लुप्तो दृश्यते ॥ No. 301 (3581/1). त्रिपुरातापिन्युपनिषत्. Tripurātā pinyupanișat. Substance - Palm-leaf. Age of Ms.-Old. Size-20x21 inches Condition of Ms.--Good. Character-Andhra. Folio-3. Corrector incorrect—Correct. Lines on a page-12. Complete or incomplete-InLetters in a line-89. _complete. उपक्रमः___ अथातो जातवेदसे सुनवाम सोममित्यादि पठित्वा त्रैपुरीव्यक्तिलक्ष्यते । जातवेदस इत्येकर्चसूक्तस्य आद्यमध्यमावसानेषु तत्रस्थानेषु विलीनं बीजसागररूपं व्याचक्ष्वेत्युषय ऊचुः ॥ उपसंहारः No. 298 कोशवत्. प्रतिपाद्यविषयः No. 298 कोशे द्रष्टव्यः. वक्तव्यविशेषः प्रयमोपनिषदं विना अवशिष्टाः चतस्रः उपनिषदः समग्रः अस्मिन् कोशे उपलभ्यन्ते ॥ Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034956
Book TitleMaisor Prachya Koshagarastha Likhit Sanskrit Granth Suchi
Original Sutra AuthorN/A
AuthorM S Basavalingayya, T T Srinivasgopalachar
PublisherOriental Library
Publication Year1937
Total Pages830
LanguageSanskrit, Hindi
ClassificationCatalogue
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy