SearchBrowseAboutContactDonate
Page Preview
Page 338
Loading...
Download File
Download File
Page Text
________________ उपनिषत् ] GOVERNMENT ORIENTAL LIBRARY, MYSORE 809 Lines on a page-12. Letters in a line-13. Age of Ms.-Modern. Condition of Ms.-- Good. Correct or incorrect- Appears to be incorrect. Complete or incomplete Complete. Subject in brief :-- This Upanisat contains twelve khandas and seems to differ from No. 280. The Santimantra Patha. generally found at the beginning of Upanisats is not to be found here. This Upanişat forms a portion of Atharvanarahasya. उपक्रमः हरिः ओम् ॥ अथ कात्यायनेति होवाच । परं ब्रह्मेत्येको देवः । विश्वतश्चक्षुरिति विश्वात्मा (रुत विश्वतोमुखो) विश्वतोबाहुरुत विश्व. तस्पात् । संबाहुभ्यां [ध]मति सम्पदवैद्या(तत्रा)वाभूमी जनयन् देव एकः । पुरुषोन्तर्यामोन्तर्यामस्स आदित्यस्तेजो भवत्यादित्यलोको भवति विष्णुलोको भवति तप्तचक्रं द्विभुजे धार्यमित्यग्निहोत्रमेव लोको भवति । ऊर्ध्वपुण्ड्रमालिखेत् । तस्मादिरेखं भवति । भूस्स्वयंभूस्स्वयं ब्रह्मणः सायुज्यं सलोकतां जयति। य एवं वेद ॥ उपसंहारः क्रौञ्चकीपुत्रात्क्रौञ्चकीपुत्रो वैधृमतेयीपुत्राद्वैधृमतेयापुत्रः कार्षकेयीपुत्रात्कार्षकेयीपुत्रः प्राचीनयोगीपुत्रात्प्राचीनयोगीपुत्रः साञ्जीवीपुत्रात् साञ्जीवीपुत्र आसुरीवासिनः प्राश्नीपुत्रात् प्राश्नीपुत्र आसुरायणादासुरायण आसुरेरासुरिः ॥ ॥ इत्याथर्बणरहस्ये चक्रोपनिषत् समाप्ता ॥ प्रतिपाद्याविषयः अत्र द्वादशभिः खण्डैः तप्तचक्रधारणप्रशंसा प्रतिपाद्यते। अन्ते शिष्याचार्यपरम्परा च लिखिता दृश्यते ॥ Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034956
Book TitleMaisor Prachya Koshagarastha Likhit Sanskrit Granth Suchi
Original Sutra AuthorN/A
AuthorM S Basavalingayya, T T Srinivasgopalachar
PublisherOriental Library
Publication Year1937
Total Pages830
LanguageSanskrit, Hindi
ClassificationCatalogue
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy