SearchBrowseAboutContactDonate
Page Preview
Page 323
Loading...
Download File
Download File
Page Text
________________ 294 DESCRIPTIVE CA TA LOGUE OF SANSKRIT Mss. [वेदः Lines on a page-7. Condition of Ms.—Good. Letters in a line-19. __Correct or incorrect-Correct. Complete or incompleteAge of Ms.-Old. ____Complete. उपक्रमः ओ। सह नाववतु । सह नौ भुनक्त । सह वीर्य करवावहै । तेजस्विनावधीतमस्तु मा विद्विषावहै । ओं शान्तिश्शान्तिश्शान्तिः ॥ नमस्ते गणपतये । त्वमेव प्रत्यक्षं ब्रह्मासि । त्वमेव केवलं कर्ताऽसि । त्वमेव केवलं भर्ताऽसि । त्वमेव केमलं हर्ताऽसि । त्वमेव केवलं सर्व खल्विदं ब्रह्मासि । त्वं 3 साक्षादात्मतत्त्वमसि । नित्यमृचं वच्मि । सत्यं वच्मि ॥ उपसंहारः___ अष्टौ ब्रह्मणान् ग्राहयित्वा सूर्यवर्चस्वी भवति । सूर्यग्रहणे महा. नद्यां प्रतिमासंनिधौ वा जला सिद्धमन्त्रो भवति । महापापात् प्रमुच्यते । महादोषात् प्रमुच्यते । स सर्वविद्भवति सर्वविद्भवति । य एवं वेदेति महोपनिषत् । (उपनिषत् ) ॥ ॥ इति गणपत्युपनिषत् समाप्ता ॥ प्रतिपाद्यविषयः-- ___ अस्यामुपनिषदि गणपतेस्सर्वात्मकत्वेन प्रशंसनं, तन्मन्त्रस्वरूपं, तजपप्रकारः, तजापिनः फलविशेषादिकमित्यतत्सर्वमभिधीयते ॥ वक्तव्याविशेषः अथर्वशाखान्तर्गततीयमुपनिषन्मुद्रिता । कोशेऽस्मिस्तु कृष्णयजु. इशाखीयशान्तिमन्त्रस्य उपनिषदादौ लेखनं दृश्यते । No. 271 कोशान्तरे तुशुक्लयजुश्शाखीयशान्तिमन्त्रपाठो दृश्यते।अत इयमुपनिषत्किंशाखीयेति विमर्शनीयम् । कोशेऽस्मिन् समग्रा चेयमुपनिषद्दश्यते । मुद्रितायामस्यामुपनिषदि तत्र तत्र पाठवलक्षण्यं क्वचित्कचिन्धविस्तरश्च दृश्यते ॥ ___ 1 प्रत्यक्षं तत्वमसि. 2 केवलं वक्ताऽसि. 3 साक्षादात्माऽसि,' इति पाठान्तराणि कोशान्तरे दृश्यन्ते. Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034956
Book TitleMaisor Prachya Koshagarastha Likhit Sanskrit Granth Suchi
Original Sutra AuthorN/A
AuthorM S Basavalingayya, T T Srinivasgopalachar
PublisherOriental Library
Publication Year1937
Total Pages830
LanguageSanskrit, Hindi
ClassificationCatalogue
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy