SearchBrowseAboutContactDonate
Page Preview
Page 31
Loading...
Download File
Download File
Page Text
________________ DESCRIPTIVE CATALOGUE OF SANSKRIT MSS. [वेदः अग्निर्होता दास्वतः क्षयस्य वृक्तवर्हिषः । संयज्ञासश्चरन्ति यं सं वाजासः श्रवस्यवः ॥ उपसंहारः-- सरस्वत्यभि नो नेषि वस्यो मापस्फरीः पयसा मा न आधक् । जुषस्व नः सख्या वेश्या च मा त्वत्क्षेत्राण्यरणानि गन्म ॥ प्रतिपाद्यविषयः अत्र प्राधान्येन सर्वास्वप्यक्षु यज्ञकर्मोपयोग्यग्न्यादिदेवतादयः स्तूयन्ते। यज्ञियेषु च हौत्रादिकर्मसु सर्वासामप्यचां तत्तत्कल्पसूत्रादिभिर्विनियोगः प्रदर्शितः । गृह्यकर्मस्वपि तत्तदृह्यसूत्रानुरोधेन काश्चिदृचो विनियुज्यन्ते॥ वक्तव्याविशेषः - कोशेऽस्मिन् ऋक्संहितायां तृतीयाध्यायगतपञ्चमवर्गप्रभृतितुरीयाध्ययान्तभागं विना चतुर्थाष्टकमात्रमुपलभ्यते । ऋक्संहितायामस्यामष्टभिरध्यायैर्विभक्तान्यष्टावष्टकानि परिदृश्यन्ते। अध्यायाष्टकपरिच्छिन्नतयैव तान्यष्टकानीति व्यपदिश्यन्ते ॥ No. 2 (4378). ऋक्संहिता. Rk-samhita. Substance-Palm-leaf. | Condition of Ms.-Ends of Size-161x1 inches. the leaves are a little injured and the first and Character--Nagari. the last leaves are broken. Folios-53. Lines on a page-6. Correct or incorrect -. Almost correct. Letters in a line-68. Age of Ms.-Appears to be | Complete or incomplete-Inold. | complete. Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034956
Book TitleMaisor Prachya Koshagarastha Likhit Sanskrit Granth Suchi
Original Sutra AuthorN/A
AuthorM S Basavalingayya, T T Srinivasgopalachar
PublisherOriental Library
Publication Year1937
Total Pages830
LanguageSanskrit, Hindi
ClassificationCatalogue
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy