SearchBrowseAboutContactDonate
Page Preview
Page 306
Loading...
Download File
Download File
Page Text
________________ उपनिषत् ] GOVERNMENT ORIENTAL LIBRARY, MYSORE 2 77 Age of Ms.-Old. Correct or incorrect—Correct. Complete or incomplete Complete. Condition of Ms.--Good. । उपक्रमःसह नाववत्विति शान्तिः ॥ अथाश्वलायनो भगवन्तं परमेष्टिनं परिसमेत्योवाचअधीहि भगवन् ब्रह्मविद्यां वरिष्ठां सदा सद्भिः सेव्यमानां निगृढाम् । यया चिरात् सर्वपापं व्यपोह्य परात् परं पुरुषमुपैति विद्वान् ॥ उपसंहारः एवं विदित्वा परमात्मरूपं गुहाशयं निष्कलमद्वितीयम् । समस्तसाक्षिं सदसद्विहीनं प्रयाति शुद्धं परमात्मरूपम् ॥ यश्शतरुद्रीयमधीते सोऽग्निपूतो भवति । सुरापानात् पूतो भवति । स्वर्णस्तेयात्पूतो भवति । ब्रह्महत्यात्पूतो भवति । कृत्याकृत्यात्पूतो भवति । तस्मादविमुक्तमा(श्रितो भवति । अत्याश्रमी सर्वदा सकृद्वा जपेत् । अनेन ज्ञानमाप्नोति [संसारार्णवतारकम् । तस्मादेवं विदित्वैनं कैवल्यं पदमश्नुते; कैवल्यं पदमश्नुत इति ॥ ॥ कैवल्योपनिषत् समाप्ता ॥ प्रतिपाद्यविषयः आश्वलायनपरमेष्ठिप्रश्नोत्तररूपायामस्यामुपनिषदि ब्रह्मज्ञानेन अविद्याविनाशः, संन्यासिनां प्रशंसनं, सगुणनिर्गुणोपासनाक्रम इत्यादिकं सर्वमभिधीयते ॥ वक्तव्यविशेषः___इयमुपनिषद्याजुषीति मुद्रिता कोशेऽस्मिन् समग्रा च दृश्यते । ऋक्शाखाप्रवचनाधिकारितया प्रसिद्ध आश्वलायनः परमेष्ठिनः सकाशाघाजुपामेनामुपनिषदमधिजगामति एतदुपनिषत्परिशीलनात् ज्ञायते । Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034956
Book TitleMaisor Prachya Koshagarastha Likhit Sanskrit Granth Suchi
Original Sutra AuthorN/A
AuthorM S Basavalingayya, T T Srinivasgopalachar
PublisherOriental Library
Publication Year1937
Total Pages830
LanguageSanskrit, Hindi
ClassificationCatalogue
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy