SearchBrowseAboutContactDonate
Page Preview
Page 296
Loading...
Download File
Download File
Page Text
________________ उपनिषत् GOVERNMENT ORIENTAL LIBRARY. ITSORE 267 Lines on a page-1. Letters in a line-19. Age of Ms.--Old. Condition of Ms.—Good. Correct or incorrect-Correct. Complete or incomplete Complete. | उपक्रमः __ ओम् ॥ अथ कालाग्निरुद्रोपनिषदः संवर्तकोऽग्निर् ऋषिः । अनुतृप्छन्दः । कालाग्निरुद्रो देवता । श्रीरुद्रप्रीत्यर्थे जपे विनियोगः । हामिति षडङ्गन्यासः । ह्रां अङ्ग । ह्रीं तर्ज . . । हूं. मध्य . . । है अना . . । हौं कनि . . । हः कर . . । ह्रां हृद . . । ह्रीं शिर . . । हूं शिखा . . । हैं कव . . । ह्रौं नेत्र . . । हः अस्त्रा . . । भूर्भुवस्स्वरोमिति दिग्बन्धः । अथ ध्यानम् ॥ रुद्राक्षकङ्कणलसत्करदण्डयुग्म फालान्तरालसितभस्मधृतत्रिपुण्डूम् । पञ्चाक्षरं परिपठन् वरमन्त्रमूलं ध्यायेच्छिवं भगवतश्चरणारविन्दम् ॥ उपसंहारः त्रिपुण्ड्रं भस्मना करोति यो विद्वान् ब्रह्मचारी गृहस्थो वानप्रस्थो यतिर्वा स महापातकोपपातकेभ्यः पूतो भवति । स सर्वतीर्थेषु स्नातो भवति । सततं स सर्वान् देवान् ध्यातो भवति । स सर्वान् वेदान् अधी. तो भवति । सततं सर्वरुद्रमन्त्रजापी भवति । सकललोकान् मुक्ते देहं त्यक्ता शिवसायुज्यमेति । न स पुनरावर्तते न स पुनरावर्तत इत्याह भगवान् कालाग्निरुद्रः । यस्त्वेतद्वाऽधीते सोऽप्येवमेव भविष्यतीत्यों सत्यमित्युपनिषत् ॥ ॥ इति कालाग्निरुद्रोपनिषत्समाप्ता ॥ प्रतिपाद्यविषयः सनत्कुमारकालाग्निरुद्रप्रश्नोत्तररूपायामस्यामुपनिषदि भस्मधारणमाहात्म्यकथनसहितं समन्त्रकं भस्मना त्रिपुण्ड्रधारणक्रमोऽभिधीयते ॥ वक्तव्यविशेषः अस्मिन् कोशे इयमुपनिषत् समग्रा उपलभ्यते ॥ जपोपयोगि Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034956
Book TitleMaisor Prachya Koshagarastha Likhit Sanskrit Granth Suchi
Original Sutra AuthorN/A
AuthorM S Basavalingayya, T T Srinivasgopalachar
PublisherOriental Library
Publication Year1937
Total Pages830
LanguageSanskrit, Hindi
ClassificationCatalogue
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy