SearchBrowseAboutContactDonate
Page Preview
Page 294
Loading...
Download File
Download File
Page Text
________________ उपनिषत् ] GOVERNMENT ORIENTAL LIBRARY, MYSORE 265 वक्तव्याविशेषः No. 235 कोशवत्. No. 237 (2367, 2). कलिसंतारणोपनिषत् . Kalisantā raṇopanișat. Substance-Palm-leaf. ! Age of Ms.-Old. Size-9x11 inches. Condition of Ms.Character-Grantha. Folios-1. Correct or incorrect-Correct. Lines on a page-11. Complete or incompleteLetters in a line--32. I Complete. उपक्रमः हरिः ओम् ॥ सह नाववत्विति शान्तिः ॥ द्वापरान्ते नारदो ब्रह्माणं जगाम । कथं भगवन् गां पर्यटन् कलिं संतरेयमिति । स होवाच ब्रह्मा । साधु पृष्टोऽस्मि । सर्वश्रुतिरहस्यं गोप्यं तच्छृणु । येन कलिसंसारं तरिष्यसि । भगवत आदिपुरुषस्य नारायणस्य नामोचारणमात्रेण निर्धूतकलिर्भवति ॥ उपसंहारः यदा अस्य घोडशिकस्य सार्वत्रिकोटीर्जपति तदा ब्रह्महत्यां तरति वीरहत्यां तरति । स्वर्णस्तेयात् पूतो भवति । वृषलीगमनात् पूतो भवति । पितृदेव . . . . . . पकारात् पूतो भवति । सर्वधर्मपरित्यागपापात् सद्यश्शुचितामाप्नुयात् । सद्यो मुच्यत सद्यो मुच्यत इत्युपनिषत् ॥ __॥ कलिसंतारणोपनिषत् समाप्ता ॥ प्रतिपाद्यविषयः__ नारदब्रह्मप्रश्नोत्तररूपायामस्यामुपनिषदि हरिरामादिभगवन्नाम्नां संकीर्तनजपादिना कलौ समस्तपातकनिवृत्तिरिति प्रतिपाद्यते ॥ Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034956
Book TitleMaisor Prachya Koshagarastha Likhit Sanskrit Granth Suchi
Original Sutra AuthorN/A
AuthorM S Basavalingayya, T T Srinivasgopalachar
PublisherOriental Library
Publication Year1937
Total Pages830
LanguageSanskrit, Hindi
ClassificationCatalogue
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy