SearchBrowseAboutContactDonate
Page Preview
Page 289
Loading...
Download File
Download File
Page Text
________________ DESCRIPTIVE CATALOGUE OF SANSKRIT MSS. [वेद: 260 उपसंहारः : प्राणिजङ्गमं च पतत्रि च यच्च स्थावरं सर्वे तत् प्रज्ञानेत्रं प्रज्ञाने प्रतिष्ठितं प्रज्ञानेत्रो लोकः प्रज्ञा प्रतिष्ठा प्रज्ञानं ब्रह्म । स एतेनैव प्रज्ञानात्मनाऽस्माल्लोकादुत्क्रस्यामुष्मिन् स्वर्गे लोके सर्वान् कामान् आमाऽमृतस्समभवत्समभवदिति ॥ प्रतिपाद्यविषयः--- अस्यामुपनिषदि त्रिष्वध्यायेषु सर्वशरीरस्य ब्रह्मणो जगत्सृष्ट्या - दिवर्णनं बद्धस्य जीवात्मनो वैराग्योदयाय गर्भप्रवेशदुःखानुभवादिनिरूपणं, निश्रेयसावाप्त्यर्थ परमात्मोपासनादिप्रकारवर्णनं चेत्येतत्सर्व परिदृश्यते ॥ वक्तव्यविशेषः इयमै तरेयोपनिषत् ऐतरेयारण्यकान्तर्गतद्वितीयारण्यके चतुर्थपञ्चमषष्ठाध्यायरूपा दृश्यते । ऋक्शाखीयेयमुपनिषन्मुद्रिता च ॥ Substance —— Paper. Size-8 x 6 inches. Character—Andra. No. 233 (B7423 1 ) . ऐतरेयोपनिषत्. Aitareyōpaniṣat. Folios-113-116. Lines on a page—11. Letters in a line-20. Shree Sudharmaswami Gyanbhandar-Umara, Surat Age of Ms. Modern. Condition of Ms. - Good. Correct or incorrect-Correct. Complete or incompleteComplete. www.umaragyanbhandar.com
SR No.034956
Book TitleMaisor Prachya Koshagarastha Likhit Sanskrit Granth Suchi
Original Sutra AuthorN/A
AuthorM S Basavalingayya, T T Srinivasgopalachar
PublisherOriental Library
Publication Year1937
Total Pages830
LanguageSanskrit, Hindi
ClassificationCatalogue
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy