SearchBrowseAboutContactDonate
Page Preview
Page 286
Loading...
Download File
Download File
Page Text
________________ उपनिषत् ] GOVERNMENT ORIENTAL LIBRARY, MYSORE उपक्रमः - सह नाववत्विति शान्तिः ॥ एकाक्षरं त्वक्षरतोऽस्ति सोमे सुषुम्नया चेह दृढी स एकः । त्वं विश्वभूर्भूतपतिः पुराणः पर्जन्य एको भुवनस्य गोप्ता 11 विश्वे निमग्नः पदवीः कवीनां त्वं जातवेदो भुवनस्य नाथः । अजातमग्रे स हिरण्यरेता यज्ञस्त्वमेवैकविभुः पुराणः ॥ उपसंहार:-- 'मित्रसुपर्णश्चन्द्र इन्द्रो वरुणो रुद्रस्त्वष्टा विष्णु सविता गोपतिस्त्वम् । त्वं विष्णुर्भूतानि तु त्रास दैत्यान् त्वया वृतं जगदुद्भवगर्भः ॥ त्वं भूर्भुवस्स्वस्त्व : हि स्वयम्भूः अथ विश्वतोमुखः । य एवं नित्यं वेदयंत गुहाशयं प्रभुं पुराणं सर्वभूत हिरण्मयम् ॥ हिरण्मयं बुद्धिमतां परां गति सुबुद्धिमान् बुद्धिमतीत्य तिष्ठति ॥ प्रतिपाद्यविषय: च॥ -- इत्युपनिषत् ॥ सह नाववत्विति शान्तिः || ॥ एकाक्षरोपनिषत् समाप्ता ॥ अस्यामुपनिषदि सर्वशरीरस्य परमात्मन एकाक्षराख्यप्रणवप्रतिपाद्यत्वमभिधीयते ॥ वक्तव्यविशेषः - इयमुपनिषत्समग्रा अस्मिन् कोशे उपलभ्यते । यजुर्वेदीयेति मुद्रिता 1 मित्रः पर्णचन्द्र इन्द्रश्च इति कोशान्तरे पाठः D.C.M. 257 Shree Sudharmaswami Gyanbhandar-Umara, Surat 17 www.umaragyanbhandar.com
SR No.034956
Book TitleMaisor Prachya Koshagarastha Likhit Sanskrit Granth Suchi
Original Sutra AuthorN/A
AuthorM S Basavalingayya, T T Srinivasgopalachar
PublisherOriental Library
Publication Year1937
Total Pages830
LanguageSanskrit, Hindi
ClassificationCatalogue
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy