SearchBrowseAboutContactDonate
Page Preview
Page 284
Loading...
Download File
Download File
Page Text
________________ उपनिषत् ] GOVERNMENT ORIENTAL LIBRARY, MYSORE 255 उपक्रमः हारः ओम् ॥ अथ श्रीवराहरूपिणं भगवन्तं दण्डवत्प्रणम्य सनत्कुमारः पप्रच्छ । अधीहि भगवन्नूर्ध्वपुण्ड्रविधिम् । किं द्रव्यं । किं यत्स्थानम् । का रेखाः । को मन्त्रः । कः कर्ता । किं फलमिति च ॥ उपसंहारः सर्वेषु तीर्थेषु स्नातो भवति । सर्वैदेवैर्ज्ञातो भवति । अश्रोत्रियः श्रोत्रियो भवति । अनुपनीतश्चोपनतिो भवति । आ चक्षुषां पङ्किं पुनाति । न च पुनरावर्तत इति त्रिरित्याह भगवान् वराहरूपी । य एवं वेदेत्युपनिषत् ॥ ॥ इत्यूर्ध्वपुण्ड्रोपनिषत् ॥ प्रतिपाद्यविषयः सनत्कुमारश्रीवराहप्रश्नोत्तररूपायामस्यामुपनिषदि श्वतमृत्तिकया श्रीचूर्णेन च ऊर्ध्वपुण्ड्रधारणविधिरभिधयते ॥ वक्तव्य विशेष: अमुद्रितेयमुपनिषत् । कोशेऽस्मिन् समग्रा च दृश्यते । आदौ सर्वासूपनिषत्सु दृश्यमानस्तत्तच्छान्तिमन्त्रपाठोऽत्र न दृश्यते ॥ No. 228 (4546/2). ऊर्ध्वपुण्ड्रोपनिषत् . Urdhvapunḍropaniṣat. Substance-Palm-leaf. Size—15 × 12 inches. Character—Nāgari. Folios-- 3. Lines on a page-5. Letters in a line - - 42. Age of Ms.-Old. Condition of Ms. - Good. Correct or incorrect - Correct. Complete or incompleteComplete. Subject in brief:— This work is printed under the title of Vasudevopniṣat. Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034956
Book TitleMaisor Prachya Koshagarastha Likhit Sanskrit Granth Suchi
Original Sutra AuthorN/A
AuthorM S Basavalingayya, T T Srinivasgopalachar
PublisherOriental Library
Publication Year1937
Total Pages830
LanguageSanskrit, Hindi
ClassificationCatalogue
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy