SearchBrowseAboutContactDonate
Page Preview
Page 282
Loading...
Download File
Download File
Page Text
________________ उपनिषत् ] GOVERNMENT ORIENTAL LIBRARY, MYSORE 263 Lines on a page-16. Condition of Ms.-.Good. Correct or incorrect--Correct. Letters in a line--24. Complete or incompleteAge of Ms.---Modern. ___Complete. Subject in brief: This work deals with the composition of and the manner of wearing the Urdhwapundra, that is, the caste mark of the Sri Vaisnavās. उपक्रमः अथ प्रणिपत्य नारदो ब्रह्माणमन्वयुत। अधीहि भगवो मे। किं पवित्राणां पवित्रम् । केन वा कर्माणि सफलानि। दुश्वरं तपो मर्त्यानाम् । केन सुकरणामृतत्वमेति । स होवाच । साधु तेऽनुयोगः । शृणु भो पवित्रं सुलभं सुकरम् । यद्विष्णुक्षेत्र तत्र मृत्स्नां श्वेतामुद्धृताऽसीत्युद्धरेत् । अमृतमेव श्वेतमृत्स्ना भवति ॥ उपसंहारः-- आत्मपरमात्मदैवत्ये लक्ष्मीनारायणदेवत्ये वा दर्शपूर्णमासेष्टिके इष्टापूर्ताक्रये भुक्तिमुक्तिफले। सा रेखा श्रीवर्णा गायत्रीच्छन्दः श्रीदैवत्या आनन्दक्रिया अमृतत्वफला । अयमूर्ध्वपुण्ड्रविधिः । एवं विदित्वा यो धारयति स वैदिको भवति स सर्वकामा) भवति । एतेन तेजस्वी ब्रह्मवर्चस्वी भवति । कायिकात् पापात्पूतो भवति । स विष्णुसायुज्यमाप्नोति । य एवं वेदेत्युपनिषत् ॥ ॥ ऊर्ध्वपुण्ड्रोपनिषत् समाप्ता॥ प्रतिपाद्यविषयः-- नारदब्रह्मप्रश्नोत्तररूपायामस्यामुपनिषदि श्वेतमृत्स्नया श्रीचू. र्णाख्यहरिद्राचूर्णेन च समन्त्रकमूर्ध्वपुण्ड्रधारणक्रमः तत्प्राशस्त्याभिधानपूर्वकं प्रतिपाद्यते ॥ वक्तव्यविशेषः इयमुपनिषदमुद्रिता । कोशेऽस्मिन् समग्रा चोपलभ्यते । आदौ सवार्पनिषत्सु परिदृश्यमानस्तत्तच्छान्तिमन्त्रपाठोऽत्र न दृश्यते ॥ Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034956
Book TitleMaisor Prachya Koshagarastha Likhit Sanskrit Granth Suchi
Original Sutra AuthorN/A
AuthorM S Basavalingayya, T T Srinivasgopalachar
PublisherOriental Library
Publication Year1937
Total Pages830
LanguageSanskrit, Hindi
ClassificationCatalogue
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy