SearchBrowseAboutContactDonate
Page Preview
Page 260
Loading...
Download File
Download File
Page Text
________________ उपनिषत् ] GOVERNMENT ORIENTAL LIBRARY. M ISORE 231 वक्तव्यविशेषः No. 197 कोशवत्. No. 203 (1643/1). अमृतविन्दूपनिषत् . Amritabindūpanişat. Substance-Palm-leaf. | Age of Ms.-Old. Size-15 x 1 inches. Condition of Ms.-WormCharacter - Nāgari. ___eaten. Folios -2. Correct or incorrect--Correct. Lines on a page--6. Complete or incompleteLetters in a line-51. Complete. उपक्रमः हरिः ओम् ॥ मनो हि द्विविधं प्रोक्तं शुद्धं चाशुद्धमेव च । अशुद्धं कामसंकल्पं शुद्ध कामविवर्जितम् ॥ मन एव मनुष्याणां कारणं बन्धमोक्षयोः । बन्धाय विषयासक्तं मुक्तयै निर्विषयं स्मृतम् ॥ यतो निर्विषयस्यास्य मनसो मुक्तिरिष्यते । अतो निर्विषयं नित्यं मनः कार्य मुमुक्षुणा ॥ उपसंहारः ज्ञाननेत्रं समादाय उद्धरेद्वह्निवत्प(ब्रह्म यत्परम् । निष्कलं निश्चलं शान्तं तद्ब्रह्माहमिति स्मृतम् ॥ सर्वभूताधिवासं यत् भूतेषु च वसत्यपि । सर्वानुग्राहकत्वेन वासुदेवस्तदस्यहम् (तदस्म्यहं वासुदेवः) । ॥ अमृतबिन्दूपनिषत्समाप्ता.॥ Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034956
Book TitleMaisor Prachya Koshagarastha Likhit Sanskrit Granth Suchi
Original Sutra AuthorN/A
AuthorM S Basavalingayya, T T Srinivasgopalachar
PublisherOriental Library
Publication Year1937
Total Pages830
LanguageSanskrit, Hindi
ClassificationCatalogue
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy