SearchBrowseAboutContactDonate
Page Preview
Page 225
Loading...
Download File
Download File
Page Text
________________ 196 Lines on a page 6. Letters in a line-40. Age of Ms.— DESCRIPTIVE CATALOGUE OF SANSKRIT MSS. [ वेद: Condition of Ms. - Good. Correct or incorrect- Correct. Complete or incomplete-Incomplete. उपक्रमः चित्तिः स्रुक् । चित्तमाज्यम् । वाग्वेदिः । अधीतं बर्हिः । केतो अग्निः । विज्ञातमग्निः। वाक्पतिर्होता । मन उपवक्ता । प्राणो हविः । सामार्ध्वयुः । वाचस्पते विधे नामन्न् । विधेम ते नाम । विधेस्त्वमस्माकं नाम । वाचस्पतिः सोमं पिबतु । अस्मासु नृम्णं धात्स्वाहा || उपसंहारः--- आभिर्गीर्भिर्यदतो न ऊनमाप्यायय हरिवो वर्धमानः । यदा स्तोतृभ्यो महि गोत्रा [रु ] जासि भूयिष्ठभाजो अध ते स्याम । ब्रह्म प्रावादिष्म तन्नो मा हासीत् ॥ ओं शान्तिश्शान्तिश्शान्तिः ॥ प्रतिपाद्यविषयः No. 161 कोशे द्रष्टव्यः वक्तव्यविशेष: कोशेऽस्मिन् द्राविडपाठानुरोधि तैत्तिरीयारण्यकमसमग्रं दृश्यते । तच्चात्र पूर्व तृतीयः प्रश्नः, ततः तैत्तिरीयोपनिषत्, ततश्च अष्टमप्रश्न तृतीयानुवाके कश्चिद्भागः, तदुपारी च सप्तमः प्रश्न इत्येवंक्रमेण लिखितं दृश्यते ॥ No. 169 (1448/2). तैत्तिरीयारण्यकम् (कृष्णयजुरारण्यकम् ). Taittirīya-Aranyakam ( Krishna Yajur-Aranyakam). Character-Andhra. Substance-Palm-leaf. Size - 16 × 12 inches. Shree Sudharmaswami Gyanbhandar-Umara, Surat Folios-- 44-64+27-43. www.umaragyanbhandar.com
SR No.034956
Book TitleMaisor Prachya Koshagarastha Likhit Sanskrit Granth Suchi
Original Sutra AuthorN/A
AuthorM S Basavalingayya, T T Srinivasgopalachar
PublisherOriental Library
Publication Year1937
Total Pages830
LanguageSanskrit, Hindi
ClassificationCatalogue
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy