SearchBrowseAboutContactDonate
Page Preview
Page 22
Loading...
Download File
Download File
Page Text
________________ विषयाः. 26 सामविधानब्राह्मणप्रतिपाद्यसंग्रहणम् 27 ऐतरेयारण्यकप्रतिपाद्यनिर्देशः..... 28 तेत्तिरीयारण्यकप्रतिपाद्यसंग्रहणम् 29 तैत्तिरीय संहिताया यज्ञशरीरत्वोपवर्णनम् 30 तैत्तिरीयशाखाव्यवहारे निदाननिरूपणम् 31 तैत्तिरीयब्राह्मण संबद्धान्तिमप्रश्नत्रयस्येवारण्य कीयाद्यप्रश्नद्वयस्यापि सप्रमाणोपन्यसनं काठकत्वनिर्धारणम् xxi 32 तैत्तिरीयारण्य की यपाठभेदविचारः 33 तैत्तिरीयारण्यके आन्ध्रपाठस्यैव सायणाचार्यानुमतत्वमिति पक्षस्यानुवादः 34 विज्ञानात्मप्रभृतिभिः प्राक्तनैरादृतस्य द्राविड - पाठस्यैव सायणार्याभिमतत्वसमर्थनम् 35 तत्तदुपनिषन्मन्त्रसंग्रह भाष्यादीनां तत्रतत्र विशेषांशनिरूपणशिरस्कं यथास्वदेशं प्रतिपाद्य संग्रहणम् **** D.C.M. 36 ऋक्संहितामुद्गलभाष्यपर्यालोचनम् 37 ऋक्संहिताविवरणप्रणेतुर्माधवार्यस्य मातापितृगोत्रस्थानादिनिर्देशः 38 ऋक्संहिताविवरणप्रणेतुर्माधवार्यस्य भगवद्रामानुजाचार्यशिष्यत्वा भ्यूहविमर्शः .... 39 ऋक्संहिताविवरणप्रणेतुर्माधवार्यस्यास्य सायणाचार्यात्प्राचीनत्वसूचनम् .... 40 ऋक्संहिताविवरणविषये माधवार्यसायणाचा र्ययो रीतिभेदप्रकाशनम् Shree Sudharmaswami Gyanbhandar-Umara, Surat 21.0 .... पृष्ठसंख्या. 175 182 187-188 188 188 189 189-190 190 C 190 205-735 738 741 741 742 742-743 www.umaragyanbhandar.com
SR No.034956
Book TitleMaisor Prachya Koshagarastha Likhit Sanskrit Granth Suchi
Original Sutra AuthorN/A
AuthorM S Basavalingayya, T T Srinivasgopalachar
PublisherOriental Library
Publication Year1937
Total Pages830
LanguageSanskrit, Hindi
ClassificationCatalogue
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy