SearchBrowseAboutContactDonate
Page Preview
Page 20
Loading...
Download File
Download File
Page Text
________________ संस्कृतलिखितग्रन्थसंसूचन्यामस्यां तत्तद्वन्थाद्यनुबन्धितया निर्दिष्टानां केषांचिन्मुख्यतमविशेषविषयाणां सूचनी. पृष्ठसंख्या. 10 -11 19, 33 विषयाः. 1 तैत्तिरीयसंहिताप्रतिपाद्यसंग्रहणम् 2 भट्टभास्करमिश्रस्य सायणाचार्यात्प्राचीनत्व सूचनम् ... 3 शुक्लयजुस्संहितायाः प्रतिपाद्यसंग्रहणम्, अस्याः शुक्लयजुरिति नामप्रवृत्तौ निमित्ताभिधानं च. 4 सामसंहिताप्रतिपाद्यसंग्रहणपूर्वकं सामवेद - विभागप्रकारभेदप्रपञ्चनम् .... .... 5 गानग्रन्थात्मकस्यैव सामवेदत्वं न संहितारूप स्येति केषांचित्पक्षस्यानुवादः 6 बढ़चपञ्चमारण्यकस्येव ऊहगानस्य पौरुषेयत्व निरूपणम् .... .... .... 7 सामसंहिताभाष्यकृतो भरतस्वामिनः परिचयः 8 सामवेदकौथुमशाखीयब्राह्मणाष्टकनिर्देशः .... 9 ताण्ड्यब्राह्मणस्यैकस्यैव सामशार्खायब्राह्मणत्वं, अन्येषां सामविधानादीनां त्वनुब्राह्मणत्व मेवेति पक्षस्यानुवादः .... 10 आर्षेयब्राह्मणतैत्तिरीयसंहिताभाष्यकोंः भट्ट भास्करयोः पार्थक्यनिरूपणम् 11 ऐतरेयब्राह्मणप्रतिपाद्यसंग्रहणम् 83-84 85-86 xix Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034956
Book TitleMaisor Prachya Koshagarastha Likhit Sanskrit Granth Suchi
Original Sutra AuthorN/A
AuthorM S Basavalingayya, T T Srinivasgopalachar
PublisherOriental Library
Publication Year1937
Total Pages830
LanguageSanskrit, Hindi
ClassificationCatalogue
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy