SearchBrowseAboutContactDonate
Page Preview
Page 196
Loading...
Download File
Download File
Page Text
________________ ब्राह्मणं ] GOVERNMENT ORIENTAL LIBRARY, MYSORE No. 141 (2497/2). षड्विंशब्राह्मणम्. Sadvimśa-Brāhmanam. Substance-Palm-leaf. Size — 14Ğ × 12 inches. Character---Nāgari. Folios - 45-64. Lines on a page—8. Letters in a line-70. Age of Ms.—Ancient. उपक्रमः - No. 138 कोशवत् . उपसंहारः प्रतिपाद्य विषयः -- खननाद्दहनादभिमर्शनाद्गोभिराक्रमणाच्चतुर्भिः शुध्यते भूमिः पञ्चमाचोपलेपनात्संभारान् प्रदक्षिणमानीय ब्राह्मणान् स्वस्ति वाच्यैतैः संभारैर्यदुपस्पृष्टं तदभ्युक्षेच्छाम्यति हातो ब्राह्मणभोजनं हिरण्यं गौर्वाseat भूमिर्दक्षिणा इति शाम्यति हातः शान्त्यर्थः शान्त्यर्थः ॥ १३ ॥ ॥ षष्ठोऽध्यायः ॥ षर्विशब्राह्मणं समाप्तम् ॥ No. 138 कोशवत्. वक्तव्यविशेषः 167 Condition of Ms.-Letters are missing here and there owing to worm-eating. Correct or incorrect-Appears to be correct. Shree Sudharmaswami Gyanbhandar-Umara, Surat Complete or incompleteComplete. कोशेऽस्मिन् षड्विंशब्राह्मणं समग्रं दृश्यते । मुद्रितेऽन्तिमप्र नवमखण्डान्ते परिदृश्यमानः 'खननाद्दहनात्' इत्यादिकः 'शान्त्यर्थः ' इत्यन्तो ग्रन्थः अत्र त्रयोदशखण्डतया लिखितः ॥ www.umaragyanbhandar.com
SR No.034956
Book TitleMaisor Prachya Koshagarastha Likhit Sanskrit Granth Suchi
Original Sutra AuthorN/A
AuthorM S Basavalingayya, T T Srinivasgopalachar
PublisherOriental Library
Publication Year1937
Total Pages830
LanguageSanskrit, Hindi
ClassificationCatalogue
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy