SearchBrowseAboutContactDonate
Page Preview
Page 109
Loading...
Download File
Download File
Page Text
________________ 80 DESCRIPTIVE CATALOGUE OF SANSKRIT MSS. वेदः Correct or incorrect-Not so / Complete or incompleteVery incorrect. | Complete. Subject in brief : This work is similar, in subject matter, to the work of the same name mentioned under No. 08. But the treatment is more brief and the wordings are entirely different here and there. उपक्रमः ओमित्येतत्परमेष्ठिनः प्राजापत्यस्य साम परमेष्ठिनो वा प्राजापत्यस्य ब्रह्मणो ब्रह्म वाचो वा सत्यं साम स्वर्गस्य लोकद्वारविवरणं देवानां वौघः? त्रयस्य वेदस्याप्यायनमयातयामाक्षरस्थं साम वासिष्ठो हिंकारः प्राजापत्यो वा गवां वा ॥ अथात ऋषीणां नामधेयगोत्रोदाह [२] णं स्वयं धन्यं पुण्यं पौत्रियं पशव्यमायुष्यं प्राक्प्रातराशिकम् ॥ उपसंहारः--- __ मृत्योश्चतुरनुगानम् । आदित्यस्य व्रतशुक्रियाणि । भ्राजंभ्राजे विकर्णभावे महादिवाकर्त्यिमादित्यं व्रतम् ॥ १८ । ७ । ऐन्द्रा महानाम्नयः महामान्यः ? सिमा शक्कर्यः । म. व. ॥ १८ ॥ ऐन्द्रष्षोडशी तवश्शाव्यं श्रेष्ठसाम सुभेषजम् । वावाश्चो व्याहृतिसामानि सप्तदश । प्राजापत्यं गायत्रम् ॥ १९ ॥ इत्यारण्यकं पर्व ॥ आर्षेयब्राह्मणं समाप्तम् ॥ प्रतिपाद्यविषयः_No. 68 कोशे द्रष्टव्यः. वक्तव्यविशेषः No. 68 कोशे दृश्यमानायब्राह्मणादेतत्कोशपरिदृश्यमाने ब्राह्मणे बहुशस्तत्रतत्र आनुपूर्वीवैलक्षण्यं दृश्यते ॥ प्रायश इदं तत्समानार्थ तत्संग्रहरूपं तत्समाननामधेयं समग्रं च परिदृश्यते ॥ Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034956
Book TitleMaisor Prachya Koshagarastha Likhit Sanskrit Granth Suchi
Original Sutra AuthorN/A
AuthorM S Basavalingayya, T T Srinivasgopalachar
PublisherOriental Library
Publication Year1937
Total Pages830
LanguageSanskrit, Hindi
ClassificationCatalogue
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy