SearchBrowseAboutContactDonate
Page Preview
Page 68
Loading...
Download File
Download File
Page Text
________________ महावीर [३] व्यस्जद मगवन्तं तं दीपानुद्दीप्य भक्तितः। लोकवर्गः समारब्धं पर्व 'दीपावली' ततः ॥ १३०॥ । 130 The people having devotedly kindled lights, bid Him farewell. Thence, it is said, commenced the holy day of Dipāvali or Diwāli. (૧૩૦) ભગવાન નું નિર્વાણ થતાં ઉપસ્થિત રાજાઓએ અને આમ–જનતાએ જ્ઞાનદીપક ચાલ્યો ગયો એટલે (ભૌતિક) દીવા ભક્તિભાવે પ્રગટાવી ભગવાનને વિદાય આપી. ત્યારથી दीपावली (पाणी) ५ यार्ड थयु मेवी ५२ ५२॥ छे. तदागमवचःसारः प्रवर्तेत तथा यथा । सम्पयेत मनःशुद्धिहिंसाधनोनिरासतः ॥१३१ ।। अहिंसा सत्यमस्तेयं ब्रह्मचर्यमलोमता। एष धर्मो जगन्मान्यः सार्वभौमः सतां मतः ॥ १३२॥ देशे कापि कुले कापि क्वापि बातो मतेऽपि च । बनेन वर्त्मना मन्छन् भावी कल्याणभाजनम् ।। १३३ ॥ बलेऽसदाचारमये समास्तीर्यन्त आपदः । बले सदाचारमये समास्तीर्यन्त आपद:* ॥१३४॥ 131-134 It is the essence of His teachings that a person must so behave as to purify his mind * द्वितीयपादे सम्-आस्तीर्यन्ते। चतुर्थपादे समाः सर्वाः । Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034938
Book TitleMaha Manav Mahavir
Original Sutra AuthorN/A
AuthorNyayavijay
PublisherTapagaccha Jain Sangh
Publication Year
Total Pages86
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy