SearchBrowseAboutContactDonate
Page Preview
Page 184
Loading...
Download File
Download File
Page Text
________________ 161 BOMBAY... 14 horas. 1922 मितिः । हे मुनिश्रेष्ठ मित्रवर ! मुम्बानगरम् आगमला प्रया शोकोत्यादिका वार्ता श्रीनरिमन्मुखान् छ्यते, ततः पक्षात् मनत् तेलेग्रम् लभ्यते । श्री विजय धर्मः शान्ति प्राप्त इति । मैनधर्मग्रनाचकोत्तमःमत् पुरुषयूडामविर निर्वाणं प्रविष्टः ! मरतां तदाचार्यभक्तशिव्यागों कि दुःख भविष्यति यदिः मम तादृशं शास्तार कति यय दिवसात् अपि दृष्टश शोक एतावान् वियते । सो ऽयं दसान्तरेऽपि न केननं पूननीयतमः किंतु प्रियतमोऽभूत् । एतं च श्रीमतं का मनोकः प्रत्या शून्यभूतः । तस्य स्मरणं. न कदाचिद् अस्माकं हृदये विनाश गमिव्यति । प्रार्थना च क्रियते : तेन यद् यद् अन्तिमदिवसेष्वनुभूतं मानितम् + नामवत् , तत् सर्व मदर्थ लिख्यतामिति । तस्य च पदे 5 नुगतानां धर्मनामो ऽस्तु । स्थिर मनदीय: Grain Team Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034934
Book TitleLetters to Vijayendrasuri
Original Sutra AuthorN/A
AuthorKashinath Sarak
PublisherYashodharma Mandir
Publication Year1960
Total Pages326
LanguageEnglish
ClassificationBook_English
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy