________________
(१) यद् दीपावलिकादि गर्वमथनं, यद्भव्यनव्याद्भुतं । यद् देवैरसुरैर्नरैस्सममनो-भावैः समाराध्यते ॥ यत् कर्माष्टकनष्टधर्मसुहृदः संजीवनं जीवनं, तत् श्रीपर्युषणाख्यपर्वतिलकं, जेजीयते शाश्वतम् ॥१॥
यत् सेवन्ति मुनीश्वरा भविजना, गायन्ति यद् देवता, यन्नन्दीश्वरनाम्निधाम्निमहसां, द्वीपे स्तुवन्ति स्तवम् ॥ दिव्यं धर्मकलाकलापकलिता, बोधन्ति यद् धार्मिका स्तत् श्रीपर्युषणाख्यपर्वतिलकं, जेनीयतें शाश्वतम् ॥२॥
पेनास्मिन् प्रभवः प्रभूतसुखदः, शान्तिप्रदः सर्वदा, भूतानां भवभीतिभीतमनसां, भूताभयत्यागदः ॥ सद्भूताद्भुतधर्मनामनृपते-र्जाप्रत्प्रभावस्य तत् श्रीमत् पर्युषणाख्यपर्वतिलकं, जीयते शाश्वतम् ॥३॥
4
.
पी (. प्रेस, भुंगा न...शन नं.७०८०८
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com