________________
KARAKAŅDACARIU यावदास्ते वने रात्री भवने देवनिर्मिते । तावत्तत्र स आयासीद्राक्षस्युस्क्षिप्तमत्करा (मत्सरा) ॥
X. 26. In this kadavaka is described the method of celebrating the five kalyanakas गर्भ, जन्म, तपः, ज्ञान and निर्वाण of a Tirthamkara. Subhachandra's version of it is as follows:
मासे भाद्रपदे कृष्णे प्रोषधः प्रतिपत्तिथौ । गर्भकल्याणकाल्यः स कार्यः सत्कार्यकोविदः ॥ १११॥ सिद्धचारित्रसच्छांतिभक्तिभिः क्रियसक्रिया (?) । तद्दिने मुनिभिर्मुक्यै महद्भिर्निर्मलाशयैः ॥ ११२ ॥ गृहस्थैई विदुग्धाद्यैः स्नपनं श्रीजिनेशिनः । विधीयते तनुत्यागो रात्री जागरणं तथा ॥ १३ ॥ पंचम्यां प्रोषधस्तस्मिजन्मकल्याणसंज्ञितः । पूर्वोक्तास्ताः क्रियाः कार्या दिने तस्मिन्शुभाप्तये ॥ ११४ ।।
अष्टम्यां क्षपणस्तस्मिन्मासि ख्यातो महाभिः । सनिष्क्रमणसन्नामा सर्वसिद्धिप्रदायकः ॥ ११५ ॥ सिद्धचारित्रसद्योगशांतिभवत्याऽभिवंद्यते । जिनो विजितकाऽथ मन्मयोन्मादमथकः ।। ११६॥ केवलज्ञानकल्याणो दशम्यां प्रोषधी मलः । सिद्धश्रुतसुचारित्रयोगशांतिक्रियां भजेत् ।। ११७ ।। निर्वाणाख्यं चतुर्दश्यां क्षपणाय पणैः क्रिया (? । कार्या सिद्धश्रुतोवृतधोगनिर्वाणशान्तिभिः ॥ ११८ ॥ व्रतानां तिलकं तेन पंचकल्याणसंज्ञकम् । पंचवकरपर्यन्तं तेने चतुरचेतसा ॥ ११९ ॥
x.26. 18. विउसग्गहिं अद्वहिं-व्युत्सर्ग means कायोत्सर्ग, but it is not clear what eight refers to in that respect. “ The tippana is " कायोत्सर्ग करवु आठ गणीए णुकार" which means renunciation of the body having repeated the Navakara mantra eight times. The translation should be corrected accordingly.
- २६८ -
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com