________________
મુલકમ
: २१:
स्वात्मानं वरसंवरेण तपसा यो भावयन् स्थापवन् सन्मार्गे प्रतिबोध्य भव्य जनतां कुर्वैश्च धाँनतिम् । सत्कृत्यैर्व्यचरत्समं सुविहितः संविज्ञ वाचं यमैः
स्वात्मा० ॥५॥
श्राद्धै र्देशनया सुधामधुरया जीर्णान्समुद्धारयन् भव्यान्नूतन दर्शनीय विशदाहच्चैत्य चैत्यालयान् । प्रत्यस्थापयदार्य सत्तम गुरुः स्थानाख्य पुर्यादिषु
स्वात्मा० ॥६॥ धर्मस्थान मुपाश्रया .भविजनैर्यस्यो पदेशेनहि जीर्णा उद्धरिता नबाश्च विहिता द्रव्यं घनं सप्तसु क्षेत्रेषु व्ययितं दयास्यदजने जन्तौ दयाधारिणः
. स्वात्मा० ॥७॥ श्री गुलाबमुनि मुनिगिरिवरो रत्ना कराख्यो मुनि रित्याद्या विनयान्विताः समभवन् शिष्य प्रशिश्याः शमाः दान्ता यस्य तपस्विनः खरतराऽनुष्ठानकत्तुंगुरोः
स्वात्मा० ॥८॥ यो जातो गुरु सद्गुणैः मुविहिते पूज्योगरिष्ठोगणे सङ्कादौ स्तवितो गुणेन महितो नित्यंतिरो भावताम् । आविर्भावतयाऽगमाज्जिनवृष लोके प्ररुप्यानचं
स्वात्मा० ॥९॥
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com