________________
PURUSHARTH SIDDHYUPAYA.
नह can never ; मम्यकूं=right ; व्यपदेशं = designation ; चारित्रम् = conduct ; श्रज्ञान पूर्वकम् = preceded by ignorance ; लभते = deserves ; ज्ञानान्तरं = subsequent to knowledge : उक्त' upon ; चारित्रम् = conduct; आराधनं = acquisition of ; तस्मात् = there
lectured
fore.
30
G
चारित्रंभवति यतः समस्त सावद्ययोगपरिहरणात् । सकलकषायविमुक्तं विशदमुदासीनमात्मरूपं तत् ॥ ३९ ॥
Thus, by restraint of all movements resulting in sin, and by getting rid of all emotions, is attained such clear and unattached conducts as is the very image of the self.
चारित्रं = conduct ; भवति = becomes : यतः = this ; समस्त = all ; सावद्या = begetting sin ; योग = motion ; परिहरणान् = by restraint of; सकल = all ; कषाय - emotion ; विमुक्तं = free from ; विशद = clear : उदासीनम् = unattached ; श्रात्म = self ; रूपं = image ; तत्: = thus. हिंसातोऽनृतवचनात् स्तेयादब्रह्मतः परिग्रहतः ।
कात्न्यैकदेशविरतेश्चारित्रं जायते द्विविधम् ॥ ४० ॥
Conduct is of two kinds, complete and incomplete, as distinguished by total or partial abstinence from causing harm, speaking falsehood, theft, inconstancy, and love of the goods of this world.
हिंसातः = from causing harm ; अनृतवचनात् = from speaking falsehood ; स्तेयात् = from theft ; श्रब्रह्मतः from inconstancy; परिग्रहत : = from the things of this world; काय = wholly; एकदेश = partial; विरतेः=from restraint ; चारित्रम् = conduct ; जायते = is ; द्विविधं = of two kinds.
निरतः कार्त्स्न्ये निवृत्तौ भवति यतिः समयसारभूतोऽयं । यात्वेकदेश विरतिर्निरतस्तस्यामुपासको भवति ॥ ४१ ॥
=
The ascetic who is devoted to the complete observance of restraint and renunciation becomes the very personification of the real spirit (attains perfection), and he who observes only partial restraint would be a disciple.
निरतः = devoted to ; कार्त्स्य = complete ; निवृत्तौ - in renunciation ; भवति = becomes ; यति:-ascetic ; समयसारभूतः -- the personification of real spirit ; अयं = the ; यातु - he who; एकदेश = partial; विरतिः = restraint ; निरतः = is engrossed in ; तस्याम् = in that
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com