________________
गुर्वावली। ८७ श्लिष्यन्ति सर्वबुधमानसवृत्तिनार्यः ॥७॥ तेषां निर्जितवादिराजिकुयशोजम्बालजालाविले भ्रान्त्वा भूवलये ऽखिलेऽथ चलिता खं स्वर्गदण्डाध्वना स्मान्ती श्रान्तिहतीच्छयेन्दुसरसि खैर सुधाशीकरान् कीर्तिर्यान् विकिरत्यमी प्रतिनिशं दृश्या ग्रहादिच्छलात् ॥ ७८ ॥ यज्जाता हिमभूभृतः पशुपतेः पत्नीति कः प्रत्ययस्तत्कीर्तिर्जनिताऽमुनेति तु सतां नूनं प्रतीते पथः। एषा यद्धवला हिमाऽपि जनयेन् म्लानिञ्जवाद्वादिनां। वत्क्राम्भोजगणेषु निर्दहति च प्रोदामदर्पगुमान॥७९॥
ग्रन्थेषु येषु न परस्य धियां प्रवेशो ऽप्येतेष्वपि प्रसरतीह तदीयबुद्धिः । वेलाययत्यपि तटाश्रितमन्यमधि
र्यः सोऽपि दैत्यरिपुणा किमु नो ममन्थे ॥८॥ जगदुत्तरो हि तेषां नियमोऽवष्टम्भरोषविकथानाम् । आसन्नां मुक्तिरमा वदति चरित्रातिनैर्मल्यात्॥८॥ सिद्धत्वात्सार्ववैद्यस्य ते सिहपुरुषोत्तमाः।
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com