________________
श्रीमुनिसुन्दरमूरिविरचिता
तथाहि । शर्वशैलशिखरोपरिस्फुर
चन्द्रमौलिमुकुटेन्दुरश्मिाभिः । पूरिते सरसि मानसेऽभितः ___ कैरवाणि विकसन्ति वासरे ॥ ६ ॥ विना विचारस्खलनेन शीघ्र
मेतत्समस्यापदपूरणेन । साहित्यवादे विजितद्विजौघः
श्रीचित्रकूटे शमबोधयत्सः ॥ ६१ ॥ सर्वाङ्गपाठी निखिलागमार्थान्
विनापि वृत्त्यादि हि सो ऽययादत् । केऽप्यन्यके नैपुणधारिणो ऽपि
विद्यासु सर्वास्वपि नाततादत् ॥ ६२॥ श्रुतातिशायी पुरि भीमपल्ल्यां
वर्षासु चाद्येऽपि हि कार्तिकेऽसौ । अगात् प्रतिक्रम्य विबुध भावि
भङ्गं परैकादशसूर्यबुद्धम् ॥६३ ॥
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com