________________
गुर्वावली। निजगुरुमवदन् पाहिपाहीति शिष्याः॥४१॥ त्रातायं वोस्मि विश्व
प्रकटमहिमभृड्रैष्ट मा भैष्ट मा भो आश्वास्यैवं विनेयान्
गुरुरपि विगतक्षोभशङ्कः सदापि । यावझ्यानावलम्बी जपति ___ जयकरं सिद्धमन्त्रं स तावत् सर्पाद्याः क्वापि जग्मुः __प्रमुदितमनसः साधवश्चाप्यभूवन् ॥४२॥ योगी सोप्युग्रबन्धै
रविषयिविषयां म्रियेरे म्रियेरे शिष्या बद्धाखिलाङ्गः
कुरुतकुरुत भोः कांश्वनाऽऽशूपचारान् । आस्तावद् यत्नसिद्धा
अपिहि विफलतां भेजिरे चेटकाद्याः सर्वे मन्त्राश्च दैवं धिगहह किमभूडीरियं मे धुनाऽधैः ॥ ४३॥
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com