________________
श्रीमुनिसुन्दरसरिविरचिता ताभ्यामभूत्सर्वधुरीणकाभ्याम् । स्वारूढनिस्सङ्ख्यमुमुक्षुमोक्ष
पुरेन्दिराप्रापणशक्तिशाली ॥ ८९ ॥ एवं रामगुणः स लक्ष्मणनतः शुद्धक्रियां स्वप्रियां प्रौढोद्यत्कलिना ऽरिणाशवनभुवः किञ्चित्प्रमादाद् हृताम् तीर्खा मोहमहाम्बुधिं रिपुमिमं जिलाऽधिलकं श्रयमानिन्ये स्वगणालये किल जगच्चन्द्रो गणेन्द्रस्तदा।।९।। कलौ युगान्तोपमितेऽवतीर्णे
प्रमादपङ्काकुलमोहवाः । तथार्हतं शासनमुद्दधार
स भूतलं त्वादिमहावराहः ॥ ९१॥ गुरुर्ममलं न कदापि भेजे
ग्रामे कुले वा नगरे चदेशे। शरीरशय्योपधिषु प्रमाद
स दूरयन् गां विजहार चाथ ॥ ९२ ॥ तुलारोहेत्र बोभोति नीचलं भास्वतोऽपि हि। . इतीव जगति त्रैघे स तुलातिक्रमं व्यधात ॥१३॥ * पोऽवनभुष इति वोदयम् ।
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com