________________
गुर्वावली। श्रीविक्रमार्कान्नवभिः स सूरिराट् । पूर्वावनीतो विहरन्नथागमद्
यात्राकृते तस्य गिरेरुपत्यकाम् ॥ ५३ ॥ टेलीखेटकसीमसंस्थितवटस्याधः पृथोस्तत्र सः प्राप्तः श्रेष्ठतम मुहूर्त्तमतुलं ज्ञाला तदाऽतिष्ठिपत् । सूरीन सौचकुलोदयाय भगवानष्टौ जगुस्त्वेककं केचिद्वृद्धगणोऽभवद्वटगणाभिख्यस्तदादि९९४त्वयम्॥ न्यग्रोधगच्छेऽथ बभूव तस्मिन्
श्रीसर्वदेवः ३५प्रथमो मुनीन्द्रः। श्रीसूरिमन्त्रातिशयर्डिधारी
विश्वोपकारी गणिसंपदाख्यः ॥ ५५ ॥ चरित्रशुहिं विधिवजिनागमा
द्विधाय भव्यानभितः प्रबोधयन् । चकार जैनेश्वरशासनोन्नति
यः शिष्यलब्ध्याऽभिनवो ऽनुगौतमः॥५६॥ नृपादशाग्रे शरदां सहस्रे १०१०
यो रामसैन्याह्नपुरे चकार।
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com