________________
गुर्वावली |
१०९
विलसन्ति राजहंसा यावत् श्रीसङ्घलोकमधुपाश्च । दुष्प्रसहान्ता तावत् सन्ततिरेषां चिरं जयतु ॥ ९० ॥ युगोत्तमानां गुणसिन्धुबिन्दूनादाय वाणीति कृता पवित्रा ।
मयार्जितं यत्किल तेन पुण्यं
ततोऽस्तु मे ज्ञानचरित्रशुद्धिः ॥ ९१ ॥ आमूलतः सुविहितावलिमौलिमौलिश्रीमत्तपागणनभोऽर्कगुरूत्तमानाम् ।
श्रुत्वा गुरुप्रभुमुखाद्रथितेति किंचि - दैतिह्यपङ्किरमला गुरुगच्छभक्त्या ॥ ९२ ॥ रसरसमनुमितवर्षे १४६६ मुनिसुन्दरसूरिणा कृता पूर्व म् मध्यस्थैरवधार्या गुर्वालीयं जयश्री ॥ ९३ ॥
प्रायो गुरूणां मुखतोऽधिगम्या
ऽन्यतोSपि किंचिच्च विनिर्मितेयम् ।
यच्चाऽत्र किंचिद्वितथं बुधैस्त
च्छोध्यं च मिथ्याऽस्तु च दुष्कृतं मे ॥९४॥
जगत्त्रयख्याततपागणस्य
Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com