________________
भक्तानामभयङ्करः शिवकरः सर्वापदां वारकः । नानादर्शनदीक्षितः क्षितिभुजां मौलीकृतोऽकामतः,
श्रीमान् बुद्धिपयोधिमूरिसविता वास्तंगतः संमतः ॥३॥ दुर्दैवस्य विलास एष निखिलः प्रोज्जृम्भितो भूतले,
मन्ये सद्गुरुपुङ्गवस्य विरहः स्यादन्यथा मे कुतः । योगानन्दविलासलासितमनाः सिद्धिश्रिया सेवितः; __ श्रीमान् बुद्धिपयोधिमूरिसविता वास्तंगतः संयतः ॥४॥ यस्यानन्तमुणानुवादकरणे नो शक्तिमान् वाक्पति___ यद्गाम्भीर्यममाधमुन्नतधियां नैव स्फुरेन्मानसे, । तत्वार्थप्रतिबोधभासुरगिरां यः संशयोंच्छेदका,
श्रीमान् बुद्धिपयोधिमूरिसविता सोऽस्तंगतः संयतः॥५॥ श्रीमद्भारतभूमिभूषणमलं मोहान्धकारापहः ।
श्रीमद्गौतमसम्पदा कुलगृहं हन्ताऽऽपदा लौकिकीम् । श्रीयोगीन्द्र इलाधिराजमहितः, शिष्ठक्रियाकर्मठः,
श्रीमान बुद्धिपयोधिमूरिसविता काऽस्तंगतः संयतः ॥६॥ ग्रन्थान् याकृतवान् अतं सुललितानष्टोत्तरं भासुरान्,
तत्वार्थप्रचुराश्चराचरहिते नित्योद्यमी संयमी। सोऽयं भास्वरकान्तिमान् प्रकटयनित्तिमार्गक्रम,
श्रीमान् बुद्धिपयोधिमूरिसविता काऽस्तंगतः संवतः ॥७॥ लोकाना पकारकारकगुरो ? सर्वत्र कीत्तिस्तव, __ त्रैलोक्यां विलसत्वखण्डितगुणा संदर्शनं दीयताम् ।
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com