SearchBrowseAboutContactDonate
Page Preview
Page 21
Loading...
Download File
Download File
Page Text
________________ THE FIRST PRINCIPLES OF ___ JAINA PHILOSOPHY. नमोऽहसिद्धाचार्योपाध्याय सर्वसाधुभ्यः ॥ अन्तरङ्ग महासैन्यं समस्तजनतापकम् । दलितं लीलया येन केनचित्तं नमाम्यहम् ॥१॥ समस्तवस्तुविस्तारविचारापारगोचरम् । वचो जैनेश्वरं वन्दे सूदिताखिलकल्मषम् ॥२॥ (सिद्धर्षिः) उदधाविव सर्वसिन्धवः समुदीर्णास्त्वयि नाथ दृष्टयः । न च तासु भवान् प्रदृश्यते प्रविभक्तासु सरित्स्विवोदधिः॥ (सिद्धसेनदिवाकरः) Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034823
Book TitleFirst Principal of the Jaina Philosophy
Original Sutra AuthorN/A
AuthorHirachand Liladhar Zaveri
PublisherJaina Vividh Sahitya Shastramala
Publication Year1918
Total Pages62
LanguageEnglish
ClassificationBook_English
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy