________________
THE FIRST PRINCIPLES OF ___ JAINA PHILOSOPHY.
नमोऽहसिद्धाचार्योपाध्याय सर्वसाधुभ्यः ॥
अन्तरङ्ग महासैन्यं समस्तजनतापकम् । दलितं लीलया येन केनचित्तं नमाम्यहम् ॥१॥ समस्तवस्तुविस्तारविचारापारगोचरम् । वचो जैनेश्वरं वन्दे सूदिताखिलकल्मषम् ॥२॥
(सिद्धर्षिः)
उदधाविव सर्वसिन्धवः
समुदीर्णास्त्वयि नाथ दृष्टयः । न च तासु भवान् प्रदृश्यते प्रविभक्तासु सरित्स्विवोदधिः॥
(सिद्धसेनदिवाकरः)
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com