________________
तत्थ सिरिवीर विहि-चेइयम्मि सुरवइविमाणतुल्लम्मि । तेरहसय इगयाले(१३४१), वइमाह सुद्धतीयम्मि ॥३१॥ सिरिजिणपबोहगुरुणा, नियहत्थेणं सगच्छ भारधुग । गुणरयणाण तुम्हाण, संठविया संघपञ्चकखं ॥३२॥
चतुर्भिः कलापकम् ] मंतिकुलकमलदिणयर-नाणामइ रयणरोहण गिरिस्स । तुह सूरिमंतनासो, गुरुराएहिं कओ ठाणे ॥३३।। जिणतुल्लरूप तिहुअण-आणंदणचंदचंदिमापडिम । सिरिजिणचंदमुणीसर, इइ नाम देइ तुम्ह गुरू ॥३४॥ सेयंसकुमारेणं, अक्खयधारा हि) दिनमिक्खुरसं । स पियामहस्स पुच्वं, अक्खयतीया तओ पच्वं ॥३५|| अक्खयनाणनिहीणं, दिणमिग तुम्हाण इन्थ पट्टमहो। संपद पट्टा पव्वं, अक्खयतीयत्ति विकावायं ॥३६॥ तुह वरपत्तनिवेसिय, सगच्छ भरमंतसार सुहचित्ती । सिरिजिणपबोहसुगुरु, अणमण विहिणा दिवं पत्तो ॥३७॥ गुणसुमगुरुणा गुरुणा, तुमए जणवछियस्थमुग्तरुणा । गच्छपहुतं पत्तं, जुतं वित्थरियसाहेण ॥३८॥ तुह विबुहरायपट्टा-मिसेय समयम्मि नंदितूरग्वो। हरिसयरो बिबुहाणं, सजो सघटा कलम्वुव ॥३९॥ पवयणमाया अट्ठउ, तुह अविहव रमणि मगलायारं । नाणसिरी चरणसिरी, उत्तारणयं करंति महे ॥४॥ . पढम अवत्थं सप]ते, नरसद्ले तुमम्मि गुरुराए ।
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com