SearchBrowseAboutContactDonate
Page Preview
Page 12
Loading...
Download File
Download File
Page Text
________________ following Sanskrit stanzas I have attempted to express this gratitude in the way of the bards of yore: यत्सेवाभयकल्पपादपवने सद्भावमेघोक्षिते न्यायाचारसमीरशीतविटपे नीत्यौषधैर्वासिते । पूज्याचार्यकवीन्द्रनिर्मितवरस्तोत्रादिपुष्पोत्करं संचित्येममगुम्फमत्र विदुषां सद्बोधये ग्रन्थकम् ॥१॥ यद्राज्ये सुखशान्तिशालिनि सदा सारा विशाला-गता ज्ञानश्री रमते विकस्वररुचिम्रन्थालयोभासिता । चैत्यं चाश्रयिणी गुरोविजययुग्विद्यांकितेनर्षिणा धर्मश्रीः करुणारता शिवपुरे संरक्षिता शोभते ॥२॥ हारामसुरम्यगोपनगरे वात्सल्यसौम्याजिता राजश्रीविलसत्यसौ च विमला यस्य प्रतापान्विता । जीवाजीपृथिवीपतिर्विजयतां श्रीमान्स सद्भावयुग् इत्याशीर्मम हृद्गता सफलतां यायात्सुभद्रा शुभा ॥३॥ Ujjain, Scindia Oriental Institute, | ___Makera Sankranti, 1947. CHARLOTTE KRAUSE. Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034743
Book TitleAncient Jaina Hymns
Original Sutra AuthorN/A
AuthorCharlotte Krause
PublisherOriental Institute
Publication Year1952
Total Pages184
LanguageEnglish
ClassificationBook_English
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy