________________
( १४५ ) सं० १५२४ वर्षे आ० शुदि १० शुक्रे श्रीश्रीवंशे मं० सांगन भा० सोहागदे पुत्र मं० वीरधवल भा० गुरो पु० खेतसी जन्मनाम्ना जूठाकेन मं० भार्या जयतलदे भ्रातृ काला चडघा भार पुत्र भोजा देवसी धोरा । प्रमुख समस्त कुटुम्ब सहितेन तपितृश्रेयोर्थ श्रीअंचल. गच्छेश्वर श्रीजयकेसरीसूरीणामुपदेशेन श्रीनमिनाथ चतुर्विशति पट्टः का० प्र० श्री श्रीसंघन श्री सिहुंदड़ा ग्रामे ।
( १४६ ) सं० १५२५ वर्ष माघ शुदि ३ सोमे प्रा० वंशे सं० मोल्हा भा० मणिकदे सु० भादा भा० भावलदे पु० ढावा ढाकेन पूर्वज श्रेयोऽर्थ श्रीअंचलगच्छे श्रीजयकेसरिसूरीणामुपदेशन श्रीशान्तिनाथविब का० प्र० श्रीसंघेन ॥
( १४७ ) सं० १५२५ वर्षे माघ शुदि १३ बुधे श्रीश्रीमाल ज्ञा० श्रे० धना भा० वाल्ही सु० नाथा भा० रंगाई नाम्न्या सु० हांसा भा० रामति सु० वीरपाल युतेन स्वश्रेयोऽर्थ श्रीअंचलगच्छेश श्रीजयकेसरिसूरीणामुपदेशेन श्रोसुमतिनाथयिंचं का० प्र० श्रीसंघेन ॥
(१४८)
सं० १५२५ वर्षे फा० शु. ७ शनौ नागरज्ञातीय मं० भामा भा० दूबी सुत वाला मांडण भा० लाका रंगी पीताश्रेयोर्थ श्रीअंचलगच्छे श्रीजयकेसरिसूरीणामुपदेशेन श्रीसंभवनायबिंब का० प्रति० श्रीसंघेन । शुभं भवतु दिने दिने ॥ (चोवीसी.)
( १४९) संवत् १५२५ वर्षे आसाढ शुदि ३ सोमे श्रीश्रीमाल ज्ञा० मं० लखमण सुत मं० च उथा भा० संभलदे सुत हरीआकेन भा० रही भ्रातृ माला वना कुटुंबयुतेन स्वमातृ श्रेयोर्थ श्रीअंचलगच्छे श्रीजयकेसरिसुरीणामुपदेशेन श्रीआदिनाथबिंयं का० प्र० श्रोसंघेन ॥ श्री ॥
(૧૫) ઘોઘાના શ્રી સુવિધિનાથના દેરાસરની ધાતુમૂર્તિ ઉપરનો લેખ. (૧૪૬) અમદાવાદના શ્રી અજિતનાથજીના મંદિર (શેખનો પાડે)ની ધાતુમૂર્તિ ઉપરનો લેખ. (૧૪૭) અમદાવાદના શ્રી અજિતનાથના મંદિર(શેખને પાડો)ની ધાતુમૂર્તિ ઉપરનો લેખ. (૧૪૮) ઉંઝાના જિનાલયની ધાતુની વીશી ઉપરનો લેખ. (૧૪૯) કતાર ગામના મોટા દેરાસરની ધાતુમૂર્તિ ઉપરને લેખ.
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com