________________
(१०६८ ) ___ संवत् १५४५ वर्षे मार्ग० सु० १३ लघुशाखा श्रीमालवंशे मं० गोगल भा० अकाई सुत मं० जिवा भा० रमाई सुत सहसकिरणेन भा० ललनादे वृद्ध भ्रा० ईसर काका सुरदास सहितेन मातृ श्रेयसे श्री अंचलगच्छे श्री सिद्धान्तसागरसूरीणामुपदेशेन श्री आदिनाथविवं कारितं प्रतिष्ठितं श्री संघेन ॥
(१०६९ )
संवत् १५५३ वर्षे वैशाख वद ११ शुक्र उकेशवंशे सा० केल्हण भार्या सलषु पु० सा० हीराकेन लघु भ्रातृ सा० आनंद पुण्यार्थ भ्रातृ भादा भलि सहितेन श्री अंचलगच्छेश थी सिद्धान्तसागरसूरीणामुपदेशेन श्री अजितनाथबिंब कारितं प्रतिष्ठितं श्री संघेन ॥
(१०७०) संवत् १६५४ वर्षे माघ वदि ९ रवौ श्री अंचलगच्छे श्री धर्ममूर्तिसूरीणामुपदेशेन श्रीमालज्ञातीय सं० शिवराज भा० रूपाकेन स्वश्रेयोर्थ श्री सुमतिनाथबिंबं कारापितं प्रतिष्ठितं मीहीसा प्रतिष्ठा ॥ अल्लाई ४२ वर्षे ॥
(१०७१) सं० १६५८ मा० शु०....अंचलगच्छे श्री धर्ममूर्तिसूरि ।
( १०७२ ) संवत् १६७५ वर्षे वैशाख शुदि १३ तिथौ शुक्रवासरे श्रीमदंचलगच्छाधिराज पूज्य श्री धर्ममूर्तिसरिः तत्पद्यालंकार सूरिप्रघाने युगप्रधान पूज्य श्री कल्याणसागरसूरि विजयराज्ये श्रीश्रीमालीज्ञातीय अहमदावाद वास्तव्य साह भवान भार्या राजलदे पुत्र साह धीमजी सूपजी द्वाभ्यामेका देहरी कारापिता विमलाचले चतुर्मुखे ॥ (सुधा। is 3०८ )
( १०७३) संवत् १७९१ वर्षे वैशाख शुदि ७ विधिपक्षं विद्यासागरसूरि राज्ये सूरतवास्तव्य सा० गोविंदजी पुत्र गोडीदास भ्राता जीवनदास कारितं श्री आदिनाथबिंबं प्रतिष्ठितं च
खरतरगच्छे उपाध्याय दीपचंदगणि पं० देवचंदगणिना ॥ (सुधारे। is ७८७) .(१०६८) था (104) श्री ४ २ ९५२नी धातुभूतिमी ५२ना सेपो. (૧૦૦) થી (
૧૨) શ્રી શત્રુંજયગિરિ ઉપરની ધાતુમૂર્તિઓ ઉપરના લેખ. (૧૦૭૩) શ્રી શત્રુંજયગિરિની છીપાવસહીની મુલનાયકજીની પ્રતિમા ઉપરનો લેખ.
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com