________________
( ९२३ ) संवत् १९२१ ना माघ शुदि ७ गुरौ श्री अंचलगच्छे पूज्य भट्टारक श्री रत्नसागरसूरीश्वराणामुपदेशात् उशवंशे लघुशाखीय लोडाइयागोत्रे सा० मुरजी सीवजी तद् भार्या कुंवरबाई पुण्यार्थ श्री संभवनाथ ..... कल्याण ॥
( ९२४ ) संवत् १९२१ ना माघ सुदि ७ गुरु श्री कच्छदेशे श्री नलिनपुरनगरे उशवंश शाति लघुशाखीय लोडाइया गोत्रे सा० परबत जेतसी श्री शीतलनाथजि कारापितं श्री अंचलगच्छे पूज्य भट्टारक श्री रत्नसागरसूरि॥
( ९२५) ॥ संवत् १९२१ ना शाके १७८६ प्रवर्त्तमाने माघमासे शुक्ल पक्ष सप्तमी गुरुवासरे तपागच्छे हालार देशे मोरबीनग्रे सकल संघेन समस्तेन श्री पादलिप्तनगरे श्री सिद्धक्षेत्रे श्री अजितनाथ जिनबिंब भरापितं गच्छनायक भट्टारक श्री रत्नसागरसूरीश्वरजी प्रतिष्ठितं। ल० मु० रत्नपरिक्षक ।
( ९२६ ) ।सं० १९२१ शा० १७८६ प्र० माघ सु० ७ गु० वा० । अंचलगच्छे। कच्छदेशे नलिनपुर वा० उस वं० लघुशाखायां विशरिया मोहोता गोत्रे सा० श्री मांडण गोवंदजी भा० गंगाबाईणा सि० क्षेत्रे श्री अजितनाथबिंबं कारापितं गच्छ ना० भ० श्री रत्नसागर. सूरीश्वरजी प्रतिष्ठितं ।
( ९२७ ) । सं० १९२१ शा० १७८६ प्र० माघ सु० ७ गुरु । अंचलगच्छे । कच्छदेशे। नलिनपुर वा० उश० ल. शा. विशरीया महोता गोत्रे सा० श्री तेजसी जेठा भा० मानबाई पुत्र सा० श्री गोवंदजी श्री सिद्धक्षेत्रे श्री अजितनाथबिंबं भरायो ग० ना० भ० श्री रत्नसागरसूरिजी प्रतिष्ठितं
( ९२८) ॥ सं० १९२१ शा० १७८६ प्र० माघ ७ गु० वा० अंचलगच्छे । कच्छदेशे । नलिनपुर वा० ओश वं० ल० शा० नागडा गो० सा० श्री हरपाल पासवीर भा० कमलवाई पुत्र सा० मेघजी पादलिप्त न० सिद्धक्षे०। श्री सुमतिनाथविंबं भरापितं । ग० ना० भ० श्री रत्नसागरसूरिभिः प्रतिष्ठितं ।
(६२3) थी (८२४) १राना श्री शांतिनाथ-जिनसयनी प्रतिमानावे. (૯૨૫) બેલાગામના શ્રી પદ્મપ્રભુ જિનાલયની પાષાણ મૂર્તિના લેખ. (८२६) थी (८२८) “यपुर/सस्थान]ना न4 Craयना भूतिखो.
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com