SearchBrowseAboutContactDonate
Page Preview
Page 213
Loading...
Download File
Download File
Page Text
________________ क्रम क्रांति महिमंडल नृपति विक्रमात् समयात् संवत १८६१ वर्षे श्रीमद् शालिवाहन भूपालतः शाके १७२६ प्रवर्त्तमाने धातानाम्नि संवत्सरोभ्यायनश्चितः श्री सूर्ये हेमन्तों महा मांगल्यप्रद मासोत्तम पूण्य पवित्र श्री मार्गशिर्ण्य मासे शुक्लपक्षे तृतिया तिथौ श्री बुद्धवासरे पूर्वाषाढा नक्षत्रे वृद्धिनाम्नि योगः गिरतकरणे एवं पंचांग पवित्र दिवसे श्री अंचलगच्छे पूज्य भट्टारक श्री १०८ पुण्यसागरसूरीश्वरजी विजयराज्ये श्री सुरत बिंदर वास्तव्य श्रीमालीज्ञातीय शाह श्री ५ निहालचन्द तत्पुत्र श्री ईच्छाभाई नाम्नानि पर्व कारापित श्री पालीताणा श्री गोहिल श्री उन्नडजी विजयराजे धर्मार्थे कारापितं लिखितं मुनि धनसागर गणिना। सं० १८७७ माघ पदि २ वार चन्द्र अंचल० मल्लिनाथबिंबं प्रतिष्ठितं छांणि ॥ (८५३) __सं० १८८१ प्र० वै० शु० ६ रवौ श्री अंचलगच्छे भ० श्री राजेन्द्रसागर। श्रीमालीशाति......श्री आदिनाथबिंबं कारापितं प्र० भ० आणंदसोमसूरि॥ (८५४ ) __ संवत् १८८१ शा० १७४६ प्र. वै० शु० ६ रवौ श्री भ० राजेन्द्रसागरसूरीश्वरजी श्री अंचलगच्छे । श्री श्रीमालज्ञातिय सा० श्री विजेचन्द विमलचन्द श्री अजितनाथजी विंबं कारापितं । प्रतिष्ठितं भ० आणंदसोमसूरि शि० भ० विजयदेवेन्द्रसूरि प्रतिष्ठितं । तपागच्छे ॥ संवत् १८८१ शाके १७४६ श्री अंचलगच्छे श्रीमाल झातिय......बाई खुमीबाई । शान्तिनाथबिंबं कारापितं प्रतिष्ठितं भ० आणंदसोमसूरिभिः ( ८५६ ) सं० १८८२ ना फागुण मासे शुक्लपक्षे ३ चन्द्रवासरे राधिकापुरे । (८५७ ) ॥ सं० १८९२ वर्षे वैशाख सुदि ७ दिने..... शेखरगणिनां पादुका स्थापिता ॥ (૮૫૨) વડોદરાના શ્રી મનમેહન પાર્શ્વનાથ-જિનાલયની પ્રતિમાને લેખ. (૮૫૩) દમણના જિનાલયની ધાતુમૂર્તિને લેખ. (૮૫૪) સુરતના શ્રી સંભવનાથ-જિનાલયની ધાતુમૂર્તિને લેખ. (૮૫૫) સુરતના શ્રી કલ્યાણપાર્શ્વનાથ-જિનાલયની ધાતુભૂતિને લેખ. (૮૫૬) રાધનપુરના શ્રી શામળા પાર્શ્વનાથ-જિનાલયની પાદુકાને લેખ. (८५७) था (८५८) भूक[२७] 11 श्री चिंतामणि-नसय ना मो. Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034742
Book TitleAnchalgacchiya Pratishtha Lekho Part 01 and 02
Original Sutra AuthorN/A
AuthorParshwa
PublisherAkhil Bharat Anchalgaccha Vidhipaksha Shwetambar Jain Sangh
Publication Year1971
Total Pages288
LanguageGujarati
ClassificationBook_Gujarati
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy