SearchBrowseAboutContactDonate
Page Preview
Page 191
Loading...
Download File
Download File
Page Text
________________ १४४ ॥सं० १५५७ वर्षे वैशाख शुदि ५ गुरुवासरे संघवी गांगा भा० गंगादे पु० आसाकेन सुपुत्र रामा पुण्यार्थ श्री वासुपूज्यबिंबं कारापितः श्री श्री अंचलगच्छे श्री सिद्धांतसागरसूरि उपदेशेन प्रतिष्ठितं गोपझांझा (६९५) ॥ सं० १५५७ वर्षे वैशाख सुदि ५ गुरौ उकेशज्ञातीय सं० पाता सु० सं० भीला भा० रूपादे मूली सु० सं० भला भ्रातृ देवराज भा० तेजलदे सु० धारा श्रेयोर्थ श्री सुपार्श्व बिंबं कारितं श्री अंचलगच्छे गुरु श्री सिद्धांतसागरसूरीणामुपदेशेन प्रतिष्ठितं श्री संघेन । (६९६) ॥संवत् १५५७ वर्षे ज्येष्ट सुदि ३ गुरौ श्री स्तंभतीर्थे श्री गूर्जरवंशे मं० वदा भा० राणी पुत्र मं० महिराज भार्या संपूरी पु० म० वका सुश्रावकेण भा० हीराई लघुभ्रातृ मंत्रि सहसा भा० सहजलदे प्रमुख समस्त कुटुंब सहितेन स्वश्रेयसे श्रीमदंचलगच्छेश श्री सिद्धांतसागरसूरीणामुपदेशेन श्री सुविधिनाथबिंबं कारितं प्रतिष्ठितं श्री संघेन (६९७ ) संवत् १५५८ वर्षे माघ वदी ७ गुरुवारे श्री श्रीमालीज्ञातीय सा० धरमसी भार्वा वाल्ही पुत्र सा० जीवा भार्या पुराई पुत्र सा० वईजा सुश्रावकेन भार्या मृगाई पुत्र पासदत्त सहितेन श्री अंचलगच्छेश श्री सिद्धांतसागरसूरीणामुपदेशेन श्री श्रेयांसनाथजिनबिंबं कारितं प्रतिष्ठितं श्री संघेन ॥ (६९८ ) संवत् १५६० वर्षे माघ शुदि १३ सोमे श्रीश्रीवंशे सा० जगडू भार्या सांतु सुत सा० लटकण भार्या लीलादे श्री अंचलगच्छे श्री सिद्धांतसागरसूरीणामुपदेशेन श्री संभवनाथबिंबं कारितं प्रतिष्ठितं च श्री संघेन स्तंभतीर्थे ॥ श्री अंचलगच्छे श्री सिद्धांतसागरसूरि उपदेशेन (सा०) रत्ना भा० बीरुबाई कारितं प्र० श्री संघेन । (७००) संवत १५६० वर्षे माघ शुदि १३ सोमे श्रीश्रीवंशे सा० काझा भार्या कर्माई सुत सा० लाला भा० कपूराई सु० सा० रामा सा०......कसूरी पुण्यार्थ श्री अंचलगच्छे ॥ श्री सिद्धान्तसागरसूरीणामुपदेशेन श्री संभवनाथबिंबं कारितं प्रतिष्ठितं श्री संघेन स्तंमतीर्थे (९८४) थी (९८५) सौदी[भारवानिसयनी धातुभूतिना समो. (૬૯૬) અંબાસણ[મહેસાણાના શ્રી પાર્શ્વનાથ-જિનાલયની ધાતુમૂર્તિનો લેખ. (૬૯૭) અમદાવાદના સૈજપુરના જિનાલયની ધાતુમૂતિનો લેખ. (૬૯૮) મુંબઈના શ્રી ગોડીજી-જિનાલય [પાયધુનીની ધાતુમૂર્તિને લેખ. (૬૯) પાટણના શ્રી સુપાર્શ્વનાથ-જિનાલયની ધાતુમૂર્તિને લેખ. (७००) सरना नसयनी यातुभूतिना म. Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034742
Book TitleAnchalgacchiya Pratishtha Lekho Part 01 and 02
Original Sutra AuthorN/A
AuthorParshwa
PublisherAkhil Bharat Anchalgaccha Vidhipaksha Shwetambar Jain Sangh
Publication Year1971
Total Pages288
LanguageGujarati
ClassificationBook_Gujarati
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy