________________
१३८
(६५७) सं० १५३६ वर्षे मार्ग० सु० ५ गुरू उप० हथुडीयागोत्रे सा० लाहा भा० लाछलदे पु० डूगर भा० करणादे पु० वच्छा आपा पदमा आत्मपुण्य श्रे० श्री धर्मनाथबिंबं कारि० प्रति० अंचलगच्छे श्री जयकेशरसूरिभिः प्रतिष्ठितं ।
(६५८) संवत् १५३६ वर्षे आषाढ सुदि ९ सोमे श्रीश्रीमालज्ञातीय श्रे० सहसा भा० तिलू नाम्न्या सुत केल्हा भा० चंगी युतया श्री अंचलगच्छे श्री जयकेसरसूरीणामुपदेशेन स्वश्रेयसे श्री सुविधिनाथबिंबं कारितं प्रतिष्ठितं श्री संघेन ॥
॥ ॐ ॥ संवत् १५३७ वर्षे मा० शु० २ सोमे ओसवालज्ञाती सा० नरसिंघ भार्या नयणश्री पुत्र सा० महिराज भार्या महणश्री पुत्र गोकण सहितेन श्री अंचलगच्छे श्री जयकेशरिसूरीणामुपदेशेन श्री वासुपूज्यबिंबं कारापितं । भ्रा० ठाकुर श्रेयोथं प्रतिष्ठितं श्री संघेन ॥ श्री॥
(६६० ) ॥संवत् १५३७ वर्षे ज्येष्ठ सुद २ सोमे ॥ श्रीश्रीवंशे ॥ श्रे० जूठा भा० वाल्ही पुत्र श्रे० गोरा भा० रुपी पु० श्रे० उदयसी भा० पांचू पु० श्रे० तेजा भा० जानू पु० श्रे० सुदाकेन भा० जीविणि पु० मूला भ्रातृ माला हादा पितृव्य वस्ता भा० मल्हाई लघु पितृव्य गोवा भा० गंगादे पु० श्रीपाल फुई वर्जू भगिनी अरधू सषी लषी मटकू टबकू रमाई सहितेन श्री अंचलगच्छेश श्री जयकेसरिसूरीणामुपदेशेन श्री सुविधिनाथमूलनायक चतुर्विशतिपट्ट का० प्रतिष्ठितः श्री संघेन गंधारनगरे
संवत् १५३८ वर्षे माघ वदि ७ सोमे श्री वीरवंशे पुगात (ल) गोत्रे श्रे० चांपा भार्या रुपी पुत्र श्रे० नाथा सुश्रावकेण भार्या सुहासिणि अपर भार्या छलू पुत्र लखमण हीरा हरदास सहितेन निज श्रेयोर्थ श्री अंचलगच्छे श्री जयकेशरसुरीणामुपदेशेन श्रेयांसनाथबिंबं का० प्र०॥
(६६२) ...........युतेन स्वश्रेयसे श्री मुनिसुव्रतबिंबं का० प्र० श्री अंचलगच्छे श्री जयकेसरिसूरिमिः॥ (૬૫૭) બીકાનેરના શ્રી અજિતનાથ-જિનાલયની ધાતુમૂર્તિને લેખ. (૬૫૮) તાજપુર[ઉજજેનના શ્રી ધર્મનાથ-જિનાલયની ધાતુમૂર્તિને લેખ. (૬૫૯) બનારસના જૈન મંદિરની ધાતુમૂર્તિને લેખ. (૬૬૦) જખૌ[કચ્છ)ની શ્રી રત્નકની ધાતુપ્રતિમાને લેખ. (૬૧) સુરતના શ્રી ચિંતામણિ-જિનાલય [ોપીપુરાની ધાતુમૂર્તિને લેખ. (९९२) शीशपुरनी ५ यतीन म.
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com