SearchBrowseAboutContactDonate
Page Preview
Page 170
Loading...
Download File
Download File
Page Text
________________ १२३ ( ५६६ ) संवत् १५०६ माघ सुदि ५ रवौ श्रीश्रीमाल ज्ञा० पारिख आसा सुत सहमा भा० हीरु सुत लखराज भार्या वांई आत्मश्रेयसे जीवितस्वामि श्री चंद्रप्रभबिंबं का० श्री अंचलगच्छे श्री जयकेसरिसूरि उपदेशेन प्र० संग्रेन ॥ ( ५६७ ) ॥ संवत् १५०७ वर्षे ज्येष्ठ वदि ५ गुरौ श्रीश्रीमालज्ञातीय सो० मना भार्या राऊं पुत्र सो० देवा भार्या मटकू पुत्र सो जयसिंह सुश्रावकेण भार्या अमरादे प्रमुख समस्त निज कुटुंब सहितेन श्री अंचलगच्छे श्री गच्छनायक श्री पूज्य श्री जयकेसरिसूरीणामुपदेशेन स्वश्रेयसे श्री पार्श्वनाथ चतुर्विंशतिपट्टः कारितः प्रतिष्ठितः श्री संघेन.........। ( ५६८ ) सं० २००८ ज्येष्ठ शु० ७ बुधे श्री उपसवंशे सा० हांसा भा० हीरादे पुत्र सा० धीरा सुश्रावकेण भार्या धर्मादे सहितेन श्री अंचलगच्छेश श्री जयकेसरिसूरीणामुपदेशेन स्वश्रेयसे श्री शीतलदेवबिंबं कारितं प्रतिष्ठितं श्री संघेन ॥ ( ५६९ ) ॥ सं० १५०८ ज्येष्ट सु० ७ बुधे सा० ओएस वंशे मं० वीदा भार्या मं० संपूरि सुश्राविक्रया पुत्र मं० मोकल नाल्हा पौत्र मांडण मांजा हर्षा सहितया श्री अंबलगच्छेश श्री जयके सरिसूरिगुरूपदेशेन स्वश्रेयसे श्री कुंथुनाथबिंबं का० प्र० श्रीसंघ ॥ श्री ॥ (4:30) सं० १५०८ ज्येष्ठ सु० ७ बुधे प्राग्वाट वंशे लघु संताने मं० रतनसी भार्या सरसति पुत्र मं० जोगा सुश्रावकेण भा० राणी पुत्र पथा । पाल्हा । पौत्र मेघा । कुंदा । धणपति पूरा सहितेन श्री अंचलगच्छेश श्री जयकेसर सूरीणामुपदेशेन स्वश्रेयसे श्री नमिनाथबिंबं कारितं प्रतिष्ठितं श्री संघेन ॥ (s) ॥ सं० १५०८ ज्येष्ठ शुदि ७ बुधे श्रीश्रीमालवंशे लघुशाखायां गां० हीरा भा० साधू पुत्र गां० घोघलड सुश्रावकेण भार्या अकाई पुत्र जीवा भ्रातृ हाजा सहितेन भगिनी राकू श्रेयसे श्री अंचलगच्छे गच्छेश श्री जयकेसरिसूरिगुरू उपदेशेन श्री धर्मनाथबिंबं कारितं प्रतिष्ठितं श्री संघेन ॥ चिरं नंदतु ॥ (૫૬૬) ખંભાતના ઘરદેરાસરની ધાતુમૂર્તિના લેખ. (૫૬૭) ધોલેરાના શ્રી આદિનાથ-જિનાલયની ધાતુમૂર્તિના લેખ. (૫૬૮) મુંબઇના ચિંચપાકલીના ગૃહત્યની ધાતુમૂર્તિના લેખ. (૫૬૯) બીકાનેરના શ્રી ચિંતામણિ-જિનાલયની ધાતુમૂર્તિ ઉપરનેા લેખ. (૫૭૦) બીકાનેરના શ્રી પદ્મપ્રભુ-જિનાલયની ધાતુમૂર્તિ ઉપરના લેખ. (પ૭૧) દરાપુરાના શ્રી શાંતિનાથ-જિનાલયની ધાતુમૂર્તિના લેખ. Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034742
Book TitleAnchalgacchiya Pratishtha Lekho Part 01 and 02
Original Sutra AuthorN/A
AuthorParshwa
PublisherAkhil Bharat Anchalgaccha Vidhipaksha Shwetambar Jain Sangh
Publication Year1971
Total Pages288
LanguageGujarati
ClassificationBook_Gujarati
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy