________________
१२१
सं.........श्री धर्मनाथबिंबं अंचलगच्छनायक श्री जयकीर्तिसूरीणामुपदेशेन कारितं प्रतिष्ठितं श्री संघेन ॥
सं० १५०१ वर्षे फाल्गुण शुदि १२ गुरौ श्री अंचलगच्छेश श्री जयकीर्तिसूरीणामुपदेशेन श्रीश्रीमालि श्रे० धर्मा भार्या डाही पुत्रेण श्रे० वेला अमीया सूरा भ्रातृ सहितेन श्रे० साइयाकेन श्री सुमतिनाथबिंब कारितं प्रतिष्ठितं श्री संघेन ।
|| संवत् ११०१ वर्षे ज्येष्ठ सुदि १० रवी श्री अंचलगच्छेश श्री जयकेसरिसूरीणामुपदेशेन श्रीश्रीमाल ज्ञातीय श्रे० नर्बद भार्या नामलदेवी पुत्र श्रे० सहदेव सुश्रावकेण भार्या श्रृंगारदेवी सहितेन स्वश्रेयोऽर्थ श्री श्री चंद्रप्रभस्वामिबिंबं कारितं प्रतिष्ठितं श्री संघेन
(५४७ ) संवत् १५०३ वर्षे ज्येष्ठ वदि २ सोमे श्री अंचलगच्छेश श्री जयकेसरिसूरीणामुपदेशेन श्रीश्रीमाली सं० खीमा भा० खेतलदे पुत्र सं० तम.........भा० सिंगारदे पुत्र सं० जावड भाया पाना लग्ना श्रे० मेला भायां मंडु.........श्राविकया स्वथेयोथं श्री आदिनाथबिंबं कारितं प्रतिष्टितं श्री संघेन
(५८) ॥ सं० १.०३ आषाढ सुदि ९ गुरौ श्रीश्रीमालज्ञातीय सं० कुंरा भार्या सं० दीमा सुत सं० मदन भा० लीलू सुत सदा बदा गुता गौरी कुटुंब युतेन श्री सुविधिनाथबिंबं कारापितं प्रतिष्ठितं श्री सूरिभिः ॥ शुभं भवतु ॥
(१.९ ) सं० १५०४ वर्ष माह वदि ३ टपकेशज्ञातीय सा० जयता भा० वाल्हणदे सुत महियाकैन स्वश्रेयसे भ्रातृ चांपा निमित्तं श्री अंचलगच्छे श्री जयकेसरिसूरीणामुपदेशेन श्री सुमतिनाथबिंबं कारितं प्रतिष्ठितं श्री सूरिभिः ॥ (૫૫૪) ઘેઘાના મુખ્ય જિનાલયના ભૂમિડની ધાતુમૂર્તિને લેખ. (૫૫) બીકાનેરના શ્રી ચિતામણિ–જિનાલયની ધાતુમૂર્તિનો લેખ. (પપ૬) ભૂજક૭]ના ચિંતામણી પાર્શ્વનાથ-જિનાલયની ધાતુમૂર્તિને લેખ. (૫૫૭) ઉદેપુરના કનૈયાલાલ દોસીના જિનાલયની ધાતુમતિન લેખ. (૫૫૮) તેરા(ક૭ના શ્રી જીરાવલા પાર્શ્વનાથ-જિનાલયની ધાતુમૂર્તિને લેખ. (૫૫૯) બીકાનેરના શ્રી ચિંતામણિ-જિનાલયની ધાતુમૂર્તિ ઉપરનો લેખ.
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com