________________
શ્રી અંચલગચ્છીય લેખ-સંગ્રહ
( भाग २ )
( ५०३ )
सं० १२३५ व० वै० शु० ५ गु० श्रीश्रीमाल ज्ञातीय दाधेलीया श्रे० पना भा० वापू... श्री पार्श्वबिंबं का० अंचलगच्छे श्री संघ प्र...... . सूरिमुप० प्रति० मोढेरा ।
( ५०४ )
सं० १२४६ कार्तिक सुदि १५ । मएसधात्र रतनू नाती विधिआतम ग्रा ............. ( ध्वजधारी - आकृति )
( '2.0') .शिवादेवी श्रेयोर्थं वीरेन कारिता || सं० १२५४
अंचलगच्छे श्री प.........
सं० १३१९ वर्षे माध- - वदि..
( ५०६ )
. ( ध्वजधारी - आकृति )
(209)
सं० १४०९ वर्षे फागुण वदि २ बुधे ऊकेशज्ञातीय आंचलगच्छे व्य० सोमा भार्या महगल श्रेयोर्थ भ्रातृ सु० जांणाकेन श्री शांतिनाथ कारितं प्रतिष्ठितं श्री सूरिभिः ।
( 1206 )
सं० १४३३ वैशाख शुदि ९ शनौ श्री अंबलगच्छे ऊकेशज्ञातीय सा० सलखा श्रेयोर्थ सुत रत्नाकेन श्री संभवनाथबिंबं कारि० प्रतिष्ठितं श्री सूरिभिः ॥
(૫૦૩) મેઢેરાનાં શ્રી પાર્શ્વનાથ-જિનાલયની ધાતુમૂર્તિના લેખ. (५०४) २२(२७)नां श्री वासुपूज्य - विनासयनी धातुभूर्तिनों से. (૫૦૫) ઘેાધાનાં મુખ્ય જિનાલયનાં ભૂમિગૃહની ધાતુકૃતિના લેખ. (૫૦૬) શ્રી શત્રુ ંજયગિરિની મુખ્ય ક્રૂકની શ્રી પાર્શ્વનાથજીની ધાતુમૂર્તિના લેખ. (૫૦૭) જેસલમેરનાં શ્રી ચંદ્રાપ્રભુ-જિનાલયની ધાતુમૂર્તિના લેખ. (१०८) भुअर्धनां श्रा आदीश्वर - निनाय (आयु युनीसास) नी धातुभूर्तिनो लेख.
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com