________________
८६
( ३७२ )
सं० १९२१ । शा० १७८६ माघ सुद ७ गुरु वा० । श्री आणंदजी क० .......
( ३७३ )
संवत १९२१ वर्षे माघ सुद ७ गुरो श्री अंचलगछे पूज्य भट्टारक श्री रत्नसागरसूरिश्वराणामुपदेशात् श्री कुंकण देशे श्री मुंबै बिंदर वासीय उस वंसे लघु साषायां सा० नरसि नाथा तथा संघ समस्तेन प्रतिष्ठितं श्री आदिनाथ बिंब भरापितं ॥
( ३७४ )
संवत १९२१ ना शाके १७८६ माघ मासे सप्तम गुरुवासरे अंचलगच्छे कच्छदेशे नक्षलबंदर वास्तव्य ओषवंशे लघुशाखार्यां लोडाइयागोत्रेश श्री रत्नशी वीरजी भार्या कोरबाई 'तस पुत्ररत्नेण श्री भीमशी श्री पादलीप्त न० सिद्धक्षेत्रे श्री सुविधिनाथजिनबिंबं भरापातं गच्छ - नायक भट्टारक श्री रत्नसागरसूरीश्वरजी प्रतिष्ठितं श्री श्री श्री
( ३७५ )
॥ संवत् १९२१ ना वर्षे शाके १७८६ प्रवर्त्तमाने माघसुद ७ गुरौ श्रीमदंचलगच्छे पूज्य भट्टारक श्री रत्नसागरसूरिश्वराणामुपदेशात् श्री सिद्धक्षेत्रे "
( ३७६ )
॥ संवत् १९२१ वर्षे शाके १७८६ प्रवर्त्तमाने माघ शुदि ७ गुरौ श्रीमदंचलगच्छे पूज्य भट्टारक श्री रत्नसागरसूरिश्वराणामुपदेशात् श्री सिद्धक्षेत्रे श्री कच्छदेशे नलिनपुरवास्तव्यः उश वंशे लघुशाखायां छेडा गोत्रे सा परबत जेतसी तत्भार्या नेणबाइ तत्पुत्र सा० जादवजी पुण्यार्थे बिंब भरापितं ॥
(393) उ
विनासयनी धातुनी प्रतिभा उपरना बेम.
(૩૭૪) મુંબઇના લાલવાડી(ચીંચપાકલી)ના જૈન દેરાસરના મૂલનાયક શ્રી સુવિધિનાથજીની આરસની પ્રતિમા ઉપરના લેખ.
(૩૭૫) શ્રી શત્રુંજયંગરિ ઉપર વાઘણપેાળના શ્રી નેમનાથ ભગવાનની ચારીવાળા દેશસરની પાષાણુની મૂર્તિ ઉપરના લેખ.
(૩૭૬) ઉપરાક્ત દેરાસરની સામેની દેવકુલિકાની પાષાણની પ્રતિમા ઉપરના લેખ.
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com