SearchBrowseAboutContactDonate
Page Preview
Page 128
Loading...
Download File
Download File
Page Text
________________ ततो रत्नोदधिसूरिर्जयति विचरन्भुवि । शांतदांतक्षमायुक्तो भव्यान् धर्मोपदेशकः ।।११।। ॥ इति पट्टावलिः ॥ अथ कच्छसुराष्ट्रे च कोठागनगरे वरे । बभूवुर्लघुशाखायामर्णसीति गुणोज्ज्वलः ॥१२।। तत्पुत्रो नायको जज्ञे हीरबाई च तत्प्रिया । पुत्रः केशवजी तस्य रूपवान्पुण्यमूर्तयः ॥१३।। मातुलेन समं मुंबैबंदरे तिलकोपमे ।। अगात्पुण्यप्रभावेन बहु स्वं समुपार्जितं ॥१४॥ देवभक्तिर्गुरुरागी धर्मश्रद्धाविवेकिनः । दाता भोक्ता यशः कीर्ति स्वनर्गे विश्रुतो बहु ॥१५॥ पाबेति तस्य पत्नी च नरसिंहः सुतोऽजनि । रत्नबाई तस्य भार्या पतिभक्तिसुशीलवान् (?) ॥१६।। केशवजीकस्य भार्या द्वितीया मांकबाइ च ।। नाम्ना त्रीकमजी तस्य पुत्रोऽभूत् स्वल्पजीविनः ॥१७॥ नरसिंहस्य पुत्रोऽभूत् रूपवान् सुंदराकृतिः । चिरं जय सदा ऋद्धिर्वृद्धिर्भवतु धर्मतः ॥१८॥ ॥ इति वंशावलिः ॥ गांधी मोहोतागोत्रे सा केसवजी निजभुजोपार्जितवित्तेन धर्मकार्याणि कुरुते स्म । तद्यथा निजपरिकरयुक्तो संघसार्द्ध विमलाद्रितीर्थे समेत्य कच्छसौराष्ट्रगृर्जरमरुधरमेवाडकुंकुणादिदेशादा.. गता बहुसंधलोकाः मिलिताः अंजनशलाकाप्रतिष्ठादिमहोत्सवार्थ विशालमंडपं कारयति स्म । तन्मध्ये नवीनजिनबिंबानां रुप्यपाषाणधातूनां बहुसहस्रसंख्यानां सुमुहूर्ते सुलग्ने पीठोपरि संस्थाप्य तस्य विधिना क्रियाकरणार्थ श्रीरत्नसागरसूरिविधिपक्षगच्छपतेरादेशतः मुनिश्रीदेवचंद्रगणिना तथा क्रियाकुशलश्राद्धैः सह शास्त्रोक्तरित्या शुद्धक्रियां कुर्वन् श्रीवीरविक्रमार्कतः संवत् १९२१ ना वर्षे तस्मिन् श्रीशालिवाहनभूपालकृते शाके १७८६ प्रवर्तमान्ये मासोत्तमश्रीमाघमासे शुक्लपक्षे तिथौ सप्तम्यां गुरुवासरे मार्तडोदयवेलायां सुमुहूर्ते सुलग्ने स्वर्णशलाकया जिनमुद्राणां श्रीगुरुभिश्च साधुभिरंजनक्रियां कुरुते स्म । संघलोकान् सुवेषधारीन् बहुऋध्या गीतगानवादित्रपूर्वकं समेत्य जिनपूजनलोंछनादिक्रियायाचकानां दानादिसंघवात्सल्यादिभक्तिहर्षतश्चके । पुनः धर्मशालायां आरासोपलनिर्मितं सास्वतऋषभादिजिनानां चतुर्मुखं चैत्यं पुनः गिरिशिखरोपरि श्रीअभिनंदनजिनस्य विशालमंदिरं तस्य प्रतिष्ठा माघसित त्रयोदश्यां बुधवासरे शास्त्रोक्तविधिना क्रिया कृता श्रीरत्न Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034742
Book TitleAnchalgacchiya Pratishtha Lekho Part 01 and 02
Original Sutra AuthorN/A
AuthorParshwa
PublisherAkhil Bharat Anchalgaccha Vidhipaksha Shwetambar Jain Sangh
Publication Year1971
Total Pages288
LanguageGujarati
ClassificationBook_Gujarati
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy