SearchBrowseAboutContactDonate
Page Preview
Page 101
Loading...
Download File
Download File
Page Text
________________ (२९०) सम्बत १६७१ श्री आगरा वास्तव्य ओसवाल ज्ञातीय लोढा गोत्रे गाणी वंसे सं० ऋषभदास भार्या सुः रेषश्री तत्पुत्र संघराज सं० रूपचन्द चतुर्भुज सं० धनपालादि युते श्रीमदंचलगच्छे पूज्य श्री ५ धर्ममूर्तिसूरि तत्पट्टे पूज्य श्रीकल्याणसागरसूरीणामुपदेशेन विद्यमान श्री विसाल जिनबिंब प्रति............। ( २९१ ) संवत १६७१ वर्षे ओसवाल ज्ञातीय लोढ़ा गोत्रे गाणी वंसे साह क्रूरपाल सं० सोनपाल प्रति० अंचलगच्छे श्रीकल्याणसागरसूरीणामुपदेशेन वासुपूज्यबिंब प्रतिष्ठापितं ॥ ( २९२) ॥ श्रीमत्संवत १६७१ वर्षे वैशाष सुदि ३ शनौ आगरा वास्तव्योसवाल ज्ञातीय लोढा गोत्रे गाणीवंसे संघपति ऋषभदास भा० रेषश्री पुत्र सं० क्रुरपाल सं० सोनपाल प्रवरौ स्वपितृ ऋषभदास पुन्यार्थ श्रीमदंचलगच्छे पूज्यश्री ५ कल्याणसागरसूरीणामुपदेशेन श्रीपद्मप्रभुजिनबिंबं प्रतिष्ठापितं सं० चागाकृतं । ( २९३) श्रीमत्संवत १६७१ वर्षे वैशाख सुदि ३ शनौ श्री आगरा वास्तव्य उपकेस ज्ञातीय लोढा गोत्रे सा० प्रेमन भार्या शक्तादे पुत्र सा० षेतसी लघुभ्राता सा. नेतसी युतेन श्रीमदचलगच्छे पूज्य श्री ५ कल्याणसागरसूरीणामुपदेशेन श्रीवासुपूज्यबिंबं प्रतिष्ठापितं सं० Qरपाल सं० सोनपाल प्रतिष्ठितं । ( २९४ ) श्रीमत्संवत् १६७१ वर्षे वैशाष सुदि ३ शनौ श्री आगरा नगरे ओसवाल ज्ञाती लोढा गोत्रे गाणी वंसे सा० पेमन भार्या श्री शक्कादे पुत्र सा० षेतसी भा० भक्तादे पुत्र सा०सांग-श्रीअंचलगच्छे पुज्य श्री ५ कल्याणसागरसूरीणामुपदेशेन श्रीविमलनाथबिंबं प्रतिष्ठित सा० कुंरपाल............. (२९५ ) संघपति श्री कपाल सं० सोनपालैः स्वमातृ पुण्यार्थ श्रीअंचलगच्छे पूज्य श्री ५ श्री धर्ममूर्तिसूरि पट्टाम्बुज हंस श्री ५ श्रीकल्याणसागरसूरीणामुपदेशेन श्रीपार्श्वनाथबिंबं प्रतिष्ठापित पुज्यमानं चिरं नंदतु । (૨૯૦) પટણા(પાટલીપુત્ર)ના વિશાલજિનના મંદિરના મૂલનાયકની પાષાણની પ્રતિમાને લેખ. (૨૯૧) થી (૨૫) ઉપરોક્ત જિનાલયની પાષાણુની મૂર્તિઓ તથા ચરણે ઉપરના લેખે. Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034742
Book TitleAnchalgacchiya Pratishtha Lekho Part 01 and 02
Original Sutra AuthorN/A
AuthorParshwa
PublisherAkhil Bharat Anchalgaccha Vidhipaksha Shwetambar Jain Sangh
Publication Year1971
Total Pages288
LanguageGujarati
ClassificationBook_Gujarati
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy