SearchBrowseAboutContactDonate
Page Preview
Page 665
Loading...
Download File
Download File
Page Text
________________ शन ॥सं० १४८६ वर्षे वैशाख शुदि २ सोमे श्री श्रीमाल ज्ञातीय श्रे० जोधाभार्यो गर पु० श्रे० आल्हणसिंहेन श्री अंचलगच्छेश श्री जयहीत्तिसूरीणामुपदेशेन श्री वासुपूज्य स्वामिबिंब कारितं प्रतिष्ठितं श्री संघेन ।। श्री ॥ श्री ॥ संवत् १४९१ वर्षे माह शुदि ६ उशवंशे सा० जेसा भार्या जसमादे पुत्र सा० सोनपालेन अंचलगच्छे श्री जयकीर्तिसूरीणामुपदेशेन श्री अजितनाथवियं कारित प्रतिष्ठितं श्री सूरिभिः ॥ सं......श्री श्रीवंशे सुगंधो सा० सालिग भार्या सहजलदे पु. गोविंद सुश्रावकेण भार्या .....पुत्री कुंताई सहितेन श्रेयोर्थ कुंथुनाथविध का०प्र० विधिपक्षगच्छे श्री सूरिभिः मंडलीग्रामे ।। श्री ॥ सं. १४९३......उपकेशवंशे सा० हंका भार्या काजलदे पुत्र सा० पोपट......अंचलगच्छे श्री जयकीर्तिसूरीणामुपदेशेन श्री पार्श्वनाथबिंयं कारांपितं प्र० श्री संघेन ॥ सं० १५०१ वर्षे फाल्गुण शुदि ३......श्री अंचलगच्छे श्री जयकीर्तिसूरीणामुपदेशेन... गर भार्या... पद्म बिंबं का० प्र० श्री सूरिभिः । सं० १५...वर्षे ज्येष्ठ शुदि ९ श्रीमाल ज्ञा...सुश्रावकेण श्री जयकीतिसूरीणामुपदेशेन श्री आदिनाथबिंबं कारितं प्रतिष्ठितं श्री सूरीणा। ॥सं० १५०५ वर्षे माघ शुदि १० रवौ उकेशबंशे मीठडी सा० साईआ भार्या सिरीआदे पुत्र सा० चोला सुश्रावकेण भार्या कन्हाई तसु नात सा० महिराज हरराज तया भार्या भ्रातृ सा० सीरीपति प्रमुख समस्त कुटुम्बसहितेन श्री विधिपक्षगच्छपति श्री जयकेशरीलरीणानुपदेशेन स्वश्रेयोर्थ श्री सुविधिनाथर्विवं कारितं प्रतिष्ठितं च श्री संघेन आचंद्राई विजयताम् ।। सं० १५५ वर्षे माघ शुदि १० रवौ उकेशवंशे सा० साईमा भायां सिरीआदे पुत्र सा० सुहडा भार्या रंगाई सुधाविकया पुत्र सा० सीरीपति प्रमुखसमस्त निजकुटुम्बसहि. तया श्री अंचलगच्छे श्री पूज्य गच्छनायक श्री श्री जयकेशरीसूरीणामुपदेशेन श्री कुंथुनाविध कारितं प्रतिष्ठितं श्री संघेन । चिरं नंदतु । सं० १५११ वर्षे वै० शु. २ घुघे प्राग्वाट ला० भृपसिंहेन भार्या तासू सुत मेघा युतेन स्वश्रेयसे श्री अंचलगच्छेश थी जयकेसरिसूरीगामुपदेशेन श्री नमिनाथबिवं कारितं प्रतिष्ठितं च । सं. १५२३ वर्षे मार्ग शुदि २ सोमे उपकेशातीय व्यवगोत्रे सा० मूणा भा० कुसाली पु० सा० हेमा भा० सलवू पु० हांसा सहितेन स्वश्रेयसे श्री आदिनाबि कारितं प्रतिष्ठितं अंचलगच्छे भ. श्री जयकेसरसूरिभिः शिणोश स्थामे । ॥ संवत् १५-२ वर्षे फाल्गुण शुदि २ सोमे श्री श्रीमाल ज्ञातीय...शिवदासेन श्री कुंथुनाथबिंबं कारितं श्री अंचलगन्डे श्री सिद्धांतसागरसूरीणामुपदेशेन प्रतिष्ठितं श्री संपेन ॥ मंडपमहादुर्गे ॥ शुभं भवतु ॥ Shree Sudhammaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034740
Book TitleAnchalgaccha Digdarshan Sachitra
Original Sutra AuthorN/A
AuthorParshwa
PublisherMulund Anchalgaccha Jain Samaj
Publication Year1968
Total Pages670
LanguageGujarati
ClassificationBook_Gujarati
File Size72 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy