________________
अधिमुत्तो थेरो
चक्खुन्द्रियञ्चे रूपेसु गच्छन्तं अनिवारयं अनादीनवदस्सावी, सो दुक्खा न हि मुच्चति ॥७३०|| सोतिन्द्रियञ्च सद्देसु गच्छन्तं अनिवारयं
अनादीनवदस्सावी, सो दुक्खा न हि मुच्चति ॥७३१।। अनिस्सरणदस्सावी गन्धे चे पटिसेवति,
न सो मुच्चति दुक्खम्हा गन्धेसु अधिमुच्छितो ॥७३२॥ अम्बिलमधुरग्गञ्च तित्तकग्गमनुस्सरं
रसतण्हाय गधितो हृदयं नाव बुज्झति ॥७३३॥ सुभान्यप्पटिकूलानि फोटुब्बानि अनुस्सरं रत्तो रागाधिकरणं विविधं विन्दते दुखं ||७३४।। मनञ्चेतेहि धम्मेहि यो न सक्कोति रक्खितुं ततो नं दुक्खमन्वेति सब्बेहेतेहि पञ्चहि ॥७३५॥ पुब्बलोहितसम्पुण्णं बहुस्स कुणपस्स च नरवींर कतं वग्गुं समुग्गमिव चित्तितं ॥७३६॥ कटुकं मधुरस्सादं पिय निबन्धनं दुखं खुरं व मधुना लित्तं उल्लित्तं नाव बुज्झति ॥७३७|| इत्थिरूपे इत्थिरसे फोट्टब्बे पिच इत्थिया इत्थिगन्धेसु सारतो विविधं विन्दते दुखं ||७३८ ॥ इत्थिसोतानि सब्बानि सन्दन्ति पञ्च पञ्चसु, तेसं आवरणं कातुं यो सक्कोति विरियवा ॥७३९॥ सो अत्थवा'सो धम्मट्ठो, सो दक्खो, सो विचक्खणो करेय्य रममानो हि किच्चं धम्मत्थसंहित ॥७४०॥ अथो सीदति सञ्ञत्तं वज्जे किच्चं निरत्थकं, न तं किच्चन्ति मञ्जित्वा अप्पमत्तो विचक्खणो ।।७४१।। यञ्च अत्थेन सञ्ञत्तं या च धम्मगता रति तं समादाय वत्तेथ, स हि वे उत्तमा रति ।।७४२।। उच्चावचे हुपाये हि परेसमभिजिगी साति हत्वा वधित्वा अथ सोचयित्वा
आलोपति साहसा यो परेसं ॥७४३॥
तच्छन्तो आणिया आणि निहन्ति बलवा यथा इन्द्रियानि, न्द्रियेहेव निहन्ति कुसला तथा ॥७४४॥
Shree Sudharmaswami Gyanbhandar-Umara, Surat
[ ८७
www.umaragyanbhandar.com