________________
वीसतिनिपातो यञत्थं वा धनत्थं वा ये हनाम मयं पुरे अवसेस भयं होति, वेधन्ति विलपन्ति च ॥७०५॥ तस्स ते नत्थि भीत्ततं, भिय्यो वण्णो पसीदति; कस्मा न परिदेवेसि एवरूपे महब्भये ॥७०६।। नत्थि चेतसिकं दुक्खं अनपेक्खस्स गामणि, अतिक्कन्ता भया सब्बे खीणं संयोजनस्स वे ॥७०७॥ खीणाय भवनेत्तिया दि? धम्मे यथातथे न भयं मरणे होति भारनिक्खेपने यथा ॥७०८॥ सुचिण्णं ब्रह्मचरियं मे, मग्गो चापि सुभावितो, मरणे मे भयं नत्थि रोगानमिव संखये ॥७०९।। सुचिण्णं ब्रह्मचरियं मे मग्गो चापि सुभावितो, निरस्सादा भवा दिट्ठा, विसं पित्वान छड्डितं ॥७१०॥ पारगू अनुपादानो कतकिच्चो अनासवो तुट्ठो आयुक्खया होति मुतो आघातना यथा ॥७११॥ उत्तमं धम्मतो पत्तो सब्बलोके अनत्थिको आदित्ता व घरा मुत्तो मरणस्मि न सोचति ॥७१२॥ यदत्थि संगतं कञ्चि भवो च यत्थ लब्भति, सब्बं अनिस्सरं एतं, इति उत्तं महेसिना ॥७१३॥ यो तं तथा पजानाति यथा बुद्धेन देसितं, न गण्हति भवं किञ्चि सुतत्तं व अयोगुळं ॥७१४॥ न मे होति अहोसिन्ति, भविस्सन्ति न होति मे, संखारा विभविस्सन्ति : तत्थ का परिदेवना ॥७१५॥ सुद्ध धम्मसमुप्पादं सुद्धं संखारसन्ततिं पस्सन्तस्स यथाभूतं न भयं होति गामणि ॥७१६॥
[ ८५
Shree Sudharmaswami Gyanbhandar-Umara Surat
www.umaragyanbhandar.com